________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हिरण्य श्रादप्रयोगः ।
३५
नमस्कारान् विधाय, गृहं प्रविश्य, वामदेव्यं गीत्वा, ब्रह्मा र्पणं कुर्यात् । जल हेामविधानमन्य त्राग्निप्रतिनिधित्वात् । तञ्च “तैतिरीयब्राह्मणे” ऽग्निहोचप्रकरणे समाम्नातम् । ब्राह्मणाभावे कुशचटुप कुशानां ब्राह्मण प्रतिनिधित्वं प्रसिद्धमेव । इति नान्दीश्राप्रयोगः ॥
अथ हिरण्याम् ॥ उक्तरीत्या ब्राह्मणभोजनात्मकस्य चास्य वा ऽनुष्ठानाऽसम्भवे हिरण्यरूपेण श्राद्धमवश्यं कुर्यात् । तच्च विवाहादिदिने सङ्कल्पात्प्रागेवानुष्ठेयम् । तत्प्रयोगो यथा । अमुकगोचाणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोचाणां नान्दीमुखानां मातुः पितृपितामहप्रपितामहानाममुकामुकशर्मणां नृत्यर्थममुककर्मीङ्गमाभ्युदयिकश्राद्धं हिरण्यरूपेण करिष्ये । एं वरणेऽपि गोचादिकमुक्का हिरण्यरूपामुककर्मीङ्गमाभ्युदकिश्राद्वे भवता तयः कर्त्तव्य इति विशेषः । ततः पादप्रक्षालनाद्युपचारांश्च कृत्वा हिरण्यं दद्यात् । यावना भोजनं तच्चतुर्गुणं हिरण्यं देयमिति शक्तौ । यत्किञ्चिदशक्तौ दद्यात् ।
मन्त्रो यथा । हिरण्यगर्भ गर्भस्थं हेम बीजं विभावसेाः । अनन्तपुण्य फल इमतः शान्तिं प्रयच्छ मे । गोचादिकमुक्कामुककर्मीङ्गाभ्युदयिकश्राद्धे सत्यवसुसज्ञकानां विश्वेषां देवानां प्रीतिं कामयमानः तृप्तिभोजनमूल्य चतुर्गुणमिदमाग्नेयं हिरण्यं तुभ्यमहं सम्प्रददे । ततः पूर्ववत्सर्वमुक्ता मुकगोचाणां नान्दीमुखानां पितृपितामहप्रपितामहानाम
For Private And Personal