________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३४
मण्डपपजादिप्रयोगेविश्वेदेवा इयं वो दक्षिणा । नान्दीमखाः पितृपितामहप्रपितामहा इयं वो दक्षिणा। एवं मातामहादीनाम् । तत: कती ब्राह्मणान प्रति वदेत । दातारो नोऽभिवर्द्धनां वेदाः सन्ततिरेव च । श्रद्धा च नो माव्यगमद्दहुदेयं च नोऽस्तु ॥ ततो भोक्तारः । दातारो वोऽभिवईन्तां वेदाः सन्ततिरेव वः। श्रद्धा च वा माव्यगमहहुदेयश्च वो ऽस्तु ॥ इति प्रतिवदेयुः । ततः कता-अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि । या चतारश्च नः सन्तु मा चयाचिष्म कञ्चन ॥ ततो भोक्तारः । अन्नं च वो बहुभवेदतिथींश्च लभध्वं । याचितारश्च वः सन्त माचयाचिढ़ कञ्चन । एता एवाशिषः सन्विति कती । एता: सन्त्वाशिष इति भोक्तारः । ततः कती स्वस्ति भवन्तो ब्रुवन्त । ॐ स्वस्तीति भोतीरः । ततः कती आशिषः प्रतिगृह्य पितृपूर्व वाजेवाज इति विसर्जयेत् । तद्यथा । पिपङ्किमख्यस्य ब्राह्मणम्याङ्गाष्ठं दक्षिणहस्तेन गुहीत्वा वाजेवाजेवत वाजिनो नो धनेषु विप्रा अमृता कृतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभि. वयानैः ॥ इत्येतया पितृपूर्व विसर्जनम् । मातामहादीनप्येवं विसृज्य दक्षिणहस्तेन विश्वान् देवान् विसृज्य सर्वानुत्थापयेत् । तत: पादप्रक्षालनदेशे प्राङ्मुखा देवा: पित्रादयश्च तिष्ठेयुः । कती जलपाचं गृहीत्वा ब्राह्मणानां परितो जलधारां प्रादक्षिण्यन दद्यात् आमावाजस्येति । आमावाजस्य प्रसो जगम्या देवे द्यावापृथीवी विश्वरूपे । आमागन्तां पितरा मातरा चामासोमो अमृतत्वेन गम्यात् । ततः सोमान्तमनुव्रज्य प्रदक्षि
For Private And Personal