________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नान्दीश्रादप्रयोगः। चान्तेषु भोक्तषु सुसम्प्रोक्षितमस्तु । इति विजाग्रभूमि जले. नासिञ्चेत । अस्विति प्रतिवचनम । शिवा आपस्सन्त । इति हिजहस्तेषु जलं प्रयच्छेत् । सौमनस्यमस्त्विति भोक्तह स्तेषु कुसुमानि प्रयच्छेत् । अक्षतञ्चारिष्टञ्चास्त्वित्यक्षतान्द द्यात । दक्षिणं जान्वाच्य, कुशोदकं गृहीत्वा, नान्दीमुखाः पितर: प्रीयन्तां । प्रीर.न्तामिति प्रत्यक्तिः । ततः सौम्या नान्दीमुखाः पितरः सन्त । सन्त सौम्या नान्दीमुखाः पितर इति प्रत्युक्ति: । गोचं नो वईती। वईनामिति प्रत्यक्तिः । ततो न्युजीकृतपित्रग्रंपाच-माता महाग्रंपाचोपरिस्थापितान सपवित्रकशानादाय, पिचादिपिण्डोपरि मातामहादिपिण्डोपरि च क्रमेणास्तीर्य, स्वाहां वाचयिष्य इति पृष्ट्वा, वाच्यतामिति प्रत्युक्त, अमुकगोत्रेभ्यो नान्दीमुखेभ्यः पितृपितामहप्रपितामहेभ्यो ऽमुकाम कशर्मभ्यः स्वाहाच्यताम् । अस्तुस्वाहेति प्रत्यक्तिः । मातामहप्रमातामहड्प्रमातामहेभ्यश्चैवं वाचयेत् । ततो न्युजीकृतपिवयंपावमत्तानं कृत्वा, तेनोदकमादाय पिचादिपिण्डवयोपरि जलधारां दद्याद जवहन्तीरि त्यनेन । ऊज्ज वहन्तीरमृतं हतं पयः कीलाल परिनुतश्वधास्थ तर्पयत मे पितृन ॥ एवं मातामहार्णपात्रेण तदग्गपिण्डोपरि धारां दद्यात् । ततो विश्वेदेवहस्तेजलं दत्वा, | सत्यवसुसञज्ञका विश्वेदेवाः प्रीयन्तामिति वाचरेत् । प्रीयन्तां विश्वेदेवा इति प्रतिवचनम् । ततः पिण्डान् भोजनपात्राणि च स्वस्थानाचालयेत् । ततो देवपूर्व यथाशक्ति दक्षिणादानम् ।
For Private And Personal