________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मण्डपपूजादिप्रयोगेपसिच्य, बदरीफलैश्च मिश्री कृत्य, यवान् संयोज्य, बिल्वफलमाचान पिण्डान कृत्वा, दक्षिणहस्तेन गृहीत्वा, देवतीर्थनावनेजनक्रमेण पितुनीमयुक्तमन्त्रेण पिण्डान्निदध्यात् । अमकगोवामुकशर्मन्नान्दीमखपितरेष ते पिण्डः । ये चाच त्वामनु याश्च त्वमिति पूर्ववत् । अप उपस्पृश्य पितामहप्रपितामहाः पिण्डौ क्रमेण स्थापयेत् । एवं मातामहादीनामपि । एवं टिपण्डान्निधाय पिण्डपात्रक्षालनजलेन पूर्ववत्प्रत्यवनेजनं कृत्वा, पिण्डपाचमुत्तानं स्थापयेत् । ततोऽत्र पितरो मादयध्वमिति जपति । अव पितरो मादयध्वं यथाभागमावषायध्वम् ॥ प्रादक्षिण्येन पावत्योदमखोऽनुच्छसनमीमदन्त पितर इति जपन् प्रामुखो भवेत् । अमीमद न्त पितरो यथाभागमाषायिषत ॥ ततः काञ्जलिनमोवः पितर: पितर इति जपति । अस्य प्रजापतिऋषिरुष्णिकछन्दः पितरो देवता जपे विनियोगः । नमो वः पितरः पितरो नमो वः ॥ ततः पत्नीमवेक्षते । अस्य प्रजापतिषिर्यजुः पितरो देवता पत्न्यवेक्षणे विनियोगः । गृहान्नः पितरो दत्त-इति ॥ ततः पिण्डानवेक्षते। अस्य प्रजापनिषियंजुः पितरो देवता पिण्डावेक्षणे विनियोगः। सदावः पितरो देम इति॥ ततः पिण्डोपरि सूत्रं दद्यात। अमुकगोवामुकशर्मन्नान्दीमुख पितरेतत्ते वास: । अप उपस्पृशेत् । एवं पितामहादीनाम् । ततो यथाचारं गन्धपुष्यधपदीपनैवेद्यादिभिः पिण्डपूजनम् । ततो भोक्तभ्यो मुखहस्त| प्रक्षालनाद्यर्थमुदकं दत्वा स्वयं वस्तौ प्रक्षाल्या चामेत् । अथा
For Private And Personal