________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोमिलीयगृह्मकर्मप्रकाशिका । कालातिक्रमणे पतितसाविचीका भवन्ति । नैनानुपनयेयुः । न याजयेयुः । नाध्याययेयुः । नैभिर्विवहेयुः । “स्मत्याद्युक्तमायश्चित्ताननुष्ठाने उक्तनिषेध" इति व्याचख्यः । उदगयने शुक्लपक्षे, पुण्यनक्षत्र, पूर्वाह्ने, उपनयनं करिष्यन् तदङ्गं विश्राद्धं तद्दिने पूर्वदिने वा कुर्यात् । विश्राद्धात्पूर्व उपनेतृत्वाधिकारसिद्धये कृच्छत्रयं चरित्वा हादशसहस्रगायची जपेत् । कुमारेणापि कामचारकामवादकामभक्षणादिदोषापनोदार्थ कच्छचयं मुख्यविधिना तत्प्रत्याम्नायगोदानादिविधिना वा कारयेत् । तथा ममोपनेतृत्वाधिकारसिड्ये कृच्छत्रयं हादशसहस्रगायचीजपच्च करिष्ये । स्वयं जपकरणाशक्ती ब्राह्मणद्दारा वा कारयेत् । कुमारेणापि कामचारकामवादकामभक्षणादिदोषापनोदार्थं कृच्छत्रयं प्रत्याम्नायगोनिष्क्रयादिद्दारा करिष्ये इति सङ्कल्य गोनिष्क्रयद्रव्यं ब्राह्मणेभ्यो दातुमहमुत्सजे इति दद्यात् । यस्मिन्नहनि माणवकमुपनेष्यन् तस्मिन्नहनि ते भोजयति, वापयति, सापयत्यलङ्करोति । अत्रापि सशिख वपनं । “तदुक्तं 'कर्मप्रदीये' । सशिखं वपन कार्यमास्नानाब्रह्मचारिण” इति। केचित् “प्रथमं वपनं, ततः स्नानं, ततो भोजनमिति"। ततः पत्न्या, सुनातेन माणवकेन, च सह पवित्रपाणिः पिता ब्राह्मणानुज्ञापूर्वकं प्रामुख उपविश्य प्राणानायम्य देशकाला सङ्कीर्त्य हिजत्वसिइये इमं माणवकमुपनेष्यामीति सङ्कल्य गृहस्य पुरस्तात्स्थण्डिले विधिवत्समद्भवनामानं लौकिकाग्निं प्रतिष्ठाप्य माणवकं स्वदक्षिणभागे उपवेश्य,
For Private And Personal