________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૪૧
गोभिलीयगृह्मकर्मप्रकाशिका । संस्पृशेत् । सर्वच दक्षिणं स्पृष्ट्वावामं स्पृशेत् । अत्र “केविस्मृत्यन्तरसूचान्तरप्रतिपादिताङ्गान्तरस्पर्शनं कुर्वन्ति” तदयुक्तं । तेषु परस्परविरुद्ध न्यूनाधिकाङ्गस्पर्शनस्य दर्शनात्सर्वच सापसंहारस्थाशक्यत्वात्स्वसूत्रोक्ताङ्गस्पर्शनमेव न्याय्यम्। गच्छन्तिठन्हसन्दिशीविलोकयन्त्रप्रणतो, नाङ्गुलीभिरुद्धृत्य, नातीर्थन, | न शब्दकर्वन्नापतमदृष्टञ्च, नैकवस्त्रो, न जानुभ्यां बहिस्तो कृत्वा, न प्राचीनावीती, न निवीती, नोष्णजलेन फेनजलेन वा, नोपानही धृत्वा, न वस्त्रेण शिरो वेष्टयित्वा, न गले बड्व. वस्त्रो, न पादौ प्रसार्या चाचामेत् । आचमनानन्तरमशुचिजाने पुनराचमनं कुर्यात् । ब्राह्मणो हृदयं गताः, क्षत्रियः कण्ठगता, वैश्यस्तालगता, अप आचमेत् । यथोक्तविधिनाऽऽचमनेऽकृत उच्छिष्ठो भवति । विधिवदाचमने शुद्धो भवति । सुवा. भुत्का, क्षत्वा, स्नात्वा, पीत्वा, वस्त्रं धृत्वा, पण्यविथीकाङ्गत्वा, स्मशानङ्गत्वा, पुनराचामेत् । अन्यान्यपि निमित्तानि सूचासरादाह्याणि । इति द्वितीया खण्डिका। तृतीयखण्डिकायां सायम्मातहीमप्रयोगः सच पूर्वमुक्तः ॥
अथ चतुर्थखंडिकयोक्तवैश्वदेवप्रयोग उच्यते ॥ पत्न्याऽथवाऽन्यया पाके कृते, गृहपत्ति: सायम्पातर्वैश्वदेवं कुर्यात् । ततो गृहाधिपो देशकाला संकीर्त्य ममोपात्तसमस्तदुरितक्षयहारा परमेश्वरप्रीत्यर्थं पञ्चसूनानिहरणहाराऽऽत्मसंस्कारार्थ च प्रातर्वश्वदेवं करिष्य इति प्रातः । सायं वैश्वदेवं करिष्य इति सायम् । पचनाग्निं स्थण्डिले विधिवत्प्रतिष्ठापयेत् ।
For Private And Personal