________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मण्डपपूजादिप्रयोगेप्रहाणां प्रातिकूल्यनिवृत्तये नवग्रहपूजन,तथा च यथोक्तशुभफलप्राप्त्यर्थं लोकपालदिक्पालपूजनञ्च करिष्ये इति सङ्कल्य, ततः स्वपुरतो वेदिकायां धान्यपुझेषु फलेषु वा, पूर्वलिखिते सकेसरेऽष्टदले पद्मे । मध्ये, भास्करम् । दक्षिणे, भामम् । उत्तरे, गुरुम । ईशाने, बुधम । पर्व, भार्गवम । आग्नेये, सोमम् । पश्चिमे, शनिम् । नेते, राहुम् । वायव्ये, केतुम् । एवं याज्ञवल्क्योक्तक्रमेण भास्करादीनावाट क्रमेण पूजयेत् । तद्यथा । ॐ भूर्भुवः स्वः भास्करमावाहयामि । एवं चन्द्राङ्गारकबुधबहस्पतिशुक्रशनिराहुकेतूनामावाहनमूह्यम् । ततश्चतमृषु दिक्ष लोकपालपूजनम् । पूर्व । ॐ भूर्भुवः स्व: उग्रसेममावाहयामि । दक्षिणे । ॐ भूर्भुवः स्वः डामरमावाच्यामि । पश्चिमे । ॐ भूर्भुवः स्वः महाकालमावाहयामि । उत्तरे । ॐ भूर्भुवः स्वः अश्विनावावाहयामि । ततः पूर्वस्यां दिशि । ॐ भूर्भुवः स्वः इन्द्रमावास्यामि । आग्नेय्यां । ॐ भूर्भुवः स्व: अग्निमावाहयामि । दक्षिणस्यां । ॐ भूर्भुवः स्वः यममा वाक्ष्यामि । नैऋत्यां । ॐ भर्भवः स्वः नितिमावाहयामि। पश्चिमायां । ॐ भूर्भुवः स्वः वरुणमावाझ्यामि। वायव्यां । ॐ भूर्भुवः स्वः । वायुमावाक्ष्यामि। उत्तरस्यां । ॐ भूर्भुवः स्वः । कुबेरमावास्यामि । ऐशान्यां । ॐ भूर्भुव: स्व: ईशानमावाच्यामि । पूर्वशानयोर्मध्ये । ॐ भूर्भुवः स्वः ब्रह्माणमावाह. यामि । पश्चिमनितिमध्ये । ॐ भूर्भुवः स्वः अनन्तमावाच्यामि । ॐ भूर्भुव: स्व: भास्करादयो देवाः सुप्रतिष्ठिताः
For Private And Personal