________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नवयहादिपजाप्रयोगः । वस्त्रयुगम् । इमानि ते आभरणानि । इदं ते यज्ञोपवीतम् । अयन्ते गन्धः । इमानि ते पुष्पाणि । अयं ते धपः । अयं ते दीपः । इदं ते नैवेद्यम । इदं ते नैवेद्यान्ते आचमनीयम । इदं ते ताम्बूलम् । इदं ते सुवर्णपुष्यम् । इदं ते कर्पूरनीराजनम् । अयं ते पुष्याञ्जलिः । पुष्याञ्जलिमन्त्रो यथा । ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे । स मे कामान कामकामाय मा कामेश्वरो वैश्रवणो ददात कबेराय वैश्रवणाय महाराजाय नमः ॥ १ ॥ प्रदक्षिणनमस्कारस्तोत्राणि विधाय प्रार्थयेत् । प्रार्थनामन्त्रो यथा । वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ १ ॥ अनया पूजया श्रीमहागणपतिः प्रीणातु | ततो व्यस्ताभिस्ममस्ताभिर्महाव्याहृतिभिर्महागणपतिमुद्दासयेत । प्रयात भगवान महागणपतिः शोभनाथै पुनरागमनाय। अथवा, करिष्यमाणकर्मसमाप्तिपर्यन्तं प्रत्यहं महागणपति विधिवदाराध्य कौन्ते उद्दासयेत् ॥ इति महागणपतिपजाप्रयोगः ।
अथ नवग्रह-लोकपाल-दिक्पाल-सामान्यपजाप्रयोगः । तच नवग्रहपजनं नवग्रहयज्ञाझं, तच्च बोधायनादिभिरुक्तम् । अत्र तु नवग्रहपजनमा मङ्गलकीङ्गत्वेन लिख्यते । तन्महागणपतिपजनानन्तरं कर्त्तव्यम् । तद्यथा । यजमान: प्राणानायम्य, कुशपवित्रपाणिदशकाला सङ्कीर्त्य, करिष्यमाणस्यामुकशुभकर्मण: प्रारम्भकर्मापेक्षयाऽशुभस्थानेषु स्थितानां
For Private And Personal