________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८८
गोभिलीयगृहकर्मप्रकाशिका । न्याम् । वासुकये नम इत्यधस्तात् । नमो ब्रह्मण इति दिवि॥ अत्रापि बलिहरणे सुभूमिकरणमुभयतः परिषेचनम्न वैश्वदेवनिहरणवत्कर्तव्यम । ततो वामदेव्यगानं ब्राह्मणभोजनच इति वास्तोष्यतियज्ञप्रयोगः
ततः प्रतिदिनं वैश्वदेवे नित्यपलिहरणानन्तरं काम्यतया, प्राच्यै नमः । उद्धायै नमः। अवाच्यै नम इति बलिवयं कुयात् । एतस्य बलिवयस्य पूर्वस्मिन् वास्तोष्यतियचे ऽपि दशबलिहरणानन्तरमनुष्ठानं मन्यन्ते । प्रकृतबलिचयस्य संवत्सरेसंवत्सरे व्यतीते उत्तरदिने वा प्रयोगः । अथ बीयाग्रयणयवाग्रयणयोर्मध्यकाले प्रतिदिनं प्रकृतकर्मणि बलिचयं कर्तव्यम् ।
अथ स्वन्त्ययनकर्मप्रयोग उच्यते ॥ श्रवणाकर्मण्याग्रहायणीकर्मणि चासादितानां ब्रीहीणां फलीकृतानां मध्ये एकदेशं गृहीत्वा ऽन्यत्र संस्थापयेत् । तानेवाक्षततण्डलान समादाय ग्रामात्यागुदग्वा गत्वा चतुष्यथे विधिवदग्निमुपसमाधाय क्षिप्रहामविधिना इयेराक इत्ये कैकया ऽक्षततण्डलानञ्जलिना जुहुयात्। एषां चतुणी प्रजापतिषिरनुष्टपछन्दो इयादयो देवता आरण्याग्रहायणीकर्मणि स्वम्ययनहामे विनियोगः । इये राके सिनीवालि सिनीवालि पृथुष्टुके । सुभद्रे पथ्ये रेवति यथा नो यश आवह स्वाहा ॥ च्यादिभ्य इदं न मम । ये यन्ति प्रायः पन्यानो य उचोत्तरत आययः । | ये चेमे सर्व पन्था नस्तेभिना यश आवह स्वाहा । च्यादिभ्य | इदं न मम । यथा यन्ति प्रपदो यथा मासा अहर्जरम् ।
For Private And Personal