________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८०
गोभिलीयगृहाकर्मप्रकाशिका । सावदानं इविषो मध्यात्चिवारं पूर्वाहाच्च चिवारमवद्यति । पञ्चार्षयश्चेदुक्तहविषो मध्याहिः पूर्वाद्धीट्विः पश्चा हिरवद्यति। सकृदभिघार्य इविषो ऽवदानस्थानानि च पृथक्पृथगाज्येन प्रत्यभिघायं वास्तोष्यत इतिमन्त्रेण जुहुयात् । अस्य मन्नस्य प्रजापतिषिरनुष्ट पछन्दो वास्तोष्यतिर्देवता वास्तोष्यतिहामे विनियोगः । वास्तोष्यते प्रतिजानीयस्मानस्वावेशी अनमीवो भवानः । यत्ते महे प्रतितन्नो जुषस्व शन्नो भव हिपदे शं चतुष्पदे स्वाहा ॥ वास्तोष्यतय इदं न मम । पशुस्थाने पायसचरुपत्ते पायसचरुपिण्डांश्चतुईदश कृत्वा, तान् पृतादिभिसंसृज्यैकस्मिन् कांस्यपाचे संस्थाप्य, प्रस्तर आसाद्य, तस्माविषो मांसावदानवत्सदभिधार्य, षत्वो ऽवदाय, पुनः सकृदभिघा-वदान स्थानानि प्रत्यभिधार्य, वास्तोष्यत इत्यचा जुहोति। ततो वामदेवीभिरिभस्तिमृभिर्महाव्याहृतिभिस्तिमृभिश्च षडाज्याहुताईत्वा प्रथमाहुतिवन्मांसावदानानि पायसचर्चा वाऽष्टगृहीतमवदाय प्रजापतये स्वाहेति जुहोति । वामदेव्यस्तिस ऋचा ऽलक्ष्मीनिर्णादप्रयोगे उक्ताः । ततः स्विष्टकृदादिकं कर्म प्रकृतिवत्समाप्य वक्ष्यमाणान्दशबलीन्हुतशेषेण कुर्यात् । ततोऽग्नेः प्रदक्षिणं गत्वा प्रथम इन्द्राय नम इति पुरस्ताइलिं दद्यात् । वायवे नम इत्याग्नेये। यमाय नम इति दक्षिणतः । पितृभ्यः स्वधेति नितिदिशि । वरुणाय नम इति प्रतीच्याम । महाराजाय नम इति वायक्याम् । सोमाय नम इत्युत्तरतः । महेन्द्राय नम इत्यैशा
For Private And Personal