SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयाकर्मप्रकाशिका | ऽनुमन्यस्वेत्यादिभिस्त्रिभिर्मन्त्रैरुदकाञ्जलीन्दत्वा देव सवितः प्रसुवेति पूर्ववत्त्र: पर्य्यक्ष्य योजकनामानमग्निमाहूय स्रुणाज्यं जुहुयात् । भूः स्वाहा | भुव: स्वाहा । स्वः स्वाहा । भूर्भुवस्स्वरस्वाहेति हुत्वाऽग्निरेत्विति षड्भिर्मन्त्रर सुवेण षडाज्याहुतीर्जुहोति । होमकाले वधूर्दक्षिणेन हस्तेन वरस्य दक्षिणां समन्वारभते । अग्नि त्वित्यादीनां षणान्मन्त्राणां प्रजापतिर्ऋषि द्ययोरतिजगतीछन्दोऽग्निर्देवता तृतीयस्य शक्वरीछन्दो विश्वेदेवा देवता चतुर्थस्यातिजगतीछन्दोऽग्निर्देवता पञ्चमस्य वृहतीछन्दो यमादयो देवता षष्ठस्यात्यष्णिक्कन्द । वैवस्वतो देवतोदाचाज्यहोमे विनियोगः । अग्निरेतु प्रथमो देवताभ्यस्तस्यै प्रजां मुष्चतु मृत्युपाशात् । तदयश्राजा वरुणऽनुमन्यतां यथेयस्त्री पौचमघन्नरोदात्स्वाहा । अग्नय इदं न मम । इमामग्निस्त्रायतां गार्हपत्य: प्रजामध्ये जरदष्टिं कृणोतु | अन्योपस्था जीवतामस्तु माता पौत्रमानन्दमभि विबुध्यतामियस्वाचा | अग्नय इदं न मम । द्यौस्ते पृष्ठ चतु वायुरूरू अश्विनौ च स्तनन्धयस्ते पुचान् सविताऽभिरक्षत्वावाससः परिधानाद्दृहस्पतिर्विश्वेदेवा अभिरक्षन्तु पश्चात् स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । मा ते गृहेषु निशि घेोष उत्थादन्यच त्वद्रुदत्यः संविशन्तु । मा त्वररुदत्युर 1 वधिष्ठा जीवपत्नी पतिलेोके विराजपश्यन्ती प्रजासुमनस्यमानाश्स्वाहा । अग्नय इदं न मम । प्रजस्यं पैौचमत्त्वं पाप्मानमुत वा अधम् । शीर्ष्णः स्वजमिवेोन्मुच्य दिषद्द्भ्यः For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy