________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०
मण्डप पूजादिप्रयोगे
२
५ र २
४ र ५
सा३४३ यि । २३४५ इ । डा ॥ ३ ॥ उच्चाना३ इजातमन्धसाः ।
Acharya Shri Kailashsagarsuri Gyanmandir
२१ २
१
२
૧
दिवा सार । मिया २३ददाई। उग्रोशमी । महार३
₹
२
२८
२र ३११११
४ ३
४
२ ४र
वाउ | वा३ | स्तोषे २३ ॥ ४ ॥ उपा५स्मै । गाइया३ना
२
₹ ५
२ १ २ २
१
नाराः । पाश्वामाइना । या२३
२
૧
入 ३२
११११
वाई । श्रभिदेवा या क्षनाउ । बा२३४५ ॥ ५ ॥ इत्येतानि सामानि पुण्या हे ब्रूयात् । व्रत नियम तपः स्वाध्याय - ऋतु दमदान - विशिष्टानां ब्राह्मणानां मनः समाधीयतां । समाहितमनसः स्मः । प्रसीदन्तु भवन्तः । प्रसन्नास्मः । यजमानः । शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु | आयुष्यमस्तु | आरोग्यमस्तु । स्वस्तिशिवं कर्मस्तु । कर्मसमृद्धिरस्तु । धर्मसम्मृद्धिरस्तु | वेदसम्मृद्धिरस्तु । शास्त्रसम्मृद्धिरस्तु । पुत्रसमृद्धिरस्तु । धनधान्यसम्मृद्धिरस्तु । इष्टसम्पदस्तु | बर्दिशे । अरिष्ट निरसनमस्तु । यत्पापं तत्प्रतिहतमस्तु | अन्तः । यच्छ्रेयस्तदस्तु | उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरमचरचरभिवृद्धिरस्तु | उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् । तिथि करण-मुहर्त्त-नक्षत्र ग्रह-लग्न- सम्पदस्तु । तिथि करण- मुहूर्त्त - नक्षच-ग्रह- लग्नाधिदेवताः प्रीयन्ताम् । तिथिकरणे मुहर्त्तनक्षत्रे सग्रहे सदैवते प्रीयेताम् । दुर्गापावाल्यौ प्रीयेताम् । अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम् । इन्द्रपुरोगा मरुङ्गणाः प्रीयन्ताम् । शचीपुरोगा देवपत्न्यः प्रीयन्ताम् | ब्रह्मपुरोगाः सर्व वेदा: प्रीयन्ताम् । विष्णुपुरोगाः
1
For Private And Personal
१
२
। हुमाई | दा