________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुण्याहवाचन प्रयोगः |
४१
N
1
सर्वेदेवाः प्रीयन्ताम्। माहेश्वरी पुरोगा उमामातरः प्रीयन्ताम् । वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् । अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् । ऋषयश्छन्दांस्याचार्य वेदा देवा यज्ञाश्व प्रीयन्ताम् । ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् । श्रीसरस्वत्यैौ प्रीयेताम् । श्रामेधे प्रीयेताम् | भगवती कात्यायनी प्रीयताम् । भगवती माहेश्वरी प्रीयताम् । भगवती वृद्धकरी प्रीयताम् । भगवनी ऋद्धिकरी प्रीयताम् । भगवती पुष्टिकरी प्रीयताम् । भगवती तुष्टिकरी प्रीयताम् । भगवन्तौ विघ्नविनायका प्रीयेताम् | भगवान्स्वामी महासेनः सपत्नीकः ससुतः सपार्षद : सर्वस्थानगतः प्रीयताम् । चरिचरचिरण्यगर्भः प्रीयन्ताम् । सर्वी ग्रामदेवता : प्रीयन्ताम् । सर्वीः कुलदेवताः प्रीयन्ताम | बहिः । चता ब्रह्मद्विषः । चताः परिपन्थिनः । चता अस्य कर्मणो विघ्नकर्त्तारः । शचवः पराभवं यान्तु शाम्यन्तु घोराणि । शाम्यन्तु | शाम्यन्तु पापानि । शाम्यन्त्वीतयः । अन्तः । शुभानि वर्द्धन्ताम् । शिवा आपः सन्तु । शिवा ऋतवः सन्तु । शिवा अग्नयः सन्तु । शिवा आहुतयः सन्तु । शिवा तिथयः सन्तु । शिवा ओषधयः सन्तु । शिवा वनस्पतयस्सन्तु । अहाराचे शिवे स्यातां । निकामेनिका मे नः पर्जन्यो वर्षतु । फलिन्यो न ओषधयः पच्यन्ताम् । योगक्षेमा नः कल्यताम् । शुक्रा ङ्गारक-बुध-बृहस्पति-शनैश्चरराहु-केतु सेामसहितादित्यपुरोगाः सर्व ग्रहाः प्रीयन्ताम् । भगवान्नारायणः प्रीयताम् । भगवान्पर्जन्यः प्रीयता 1
1
1
।
For Private And Personal