SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४२ म मण्डपपूजादिप्रयोगेभगवान्स्वामी महासेन: प्रीयताम् । पुण्याहकालान् वा चयिष्ये। वाच्यताम्। त्वष्टाइट । नोदैवियं विचाः। पर्जन्यो ब्रह्मणस्पा२३तीः । पुर्वीभिरदिति-पातूरश्नाः । दुष्टाराचा । मणवारश्चा३४३: । औ२३४५ई । डा ॥ ६॥ मह्यं सहकुटुम्बिने महाजनान्नमस्कुवाणायाशीर्वचनमपेक्षमाणायामुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु । ॐ पुण्याहम् । इतिवः । पुनान: सामाधारा२३४या । आपोवसानो अर्षस्यारत्नधायोनिमृतस्य सार इदमाई । ओहारउवा । उत्सोदेवोचिराश्चाई । ओहाउवा । ण्यया । इहावा । होई । डा ॥ ७ ॥ पुण्यसम्मृदिरस्तु । मह्यं सहकुटुम्बिने महाजनान्नमस्कुर्वाणाय० अमुककर्मण: कल्याणं भवन्तो ब्रुवन्तु । अस्तु कल्याणम् । काऽश्या । नश्चाइयिचाइआभूवात् । ऊ । तीसदाधः से। खा। और हाहायि । कया३शचायि। ष्ठया हो । हुम्मार । वारत्ता३५ हायि ॥८॥ कल्याणमष्ट्रिस्तु। मह्यं सहकुटुम्बिने. अमुककर्मण ऋड्विं भवन्तो ब्रुवन्त। कर्म ऋध्यताम। ३ । द्धिः समृद्धिः । श्री होवा औहोवा होश्वा। अगन्मज्योतिः । ३ । १र २ १र २ १ अगन्मज्योति: । अमृता अभूम।। अमृता अभूमा। त पृथिव्या अध्यारुहामा । २ । तरिक्षं पृथिव्या अध्यारुहाम ।। - - - - - -- For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy