________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४२
म
मण्डपपूजादिप्रयोगेभगवान्स्वामी महासेन: प्रीयताम् । पुण्याहकालान् वा चयिष्ये। वाच्यताम्। त्वष्टाइट । नोदैवियं विचाः। पर्जन्यो ब्रह्मणस्पा२३तीः । पुर्वीभिरदिति-पातूरश्नाः । दुष्टाराचा । मणवारश्चा३४३: । औ२३४५ई । डा ॥ ६॥ मह्यं सहकुटुम्बिने महाजनान्नमस्कुवाणायाशीर्वचनमपेक्षमाणायामुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु । ॐ पुण्याहम् । इतिवः । पुनान: सामाधारा२३४या । आपोवसानो अर्षस्यारत्नधायोनिमृतस्य सार इदमाई । ओहारउवा । उत्सोदेवोचिराश्चाई ।
ओहाउवा । ण्यया । इहावा । होई । डा ॥ ७ ॥ पुण्यसम्मृदिरस्तु । मह्यं सहकुटुम्बिने महाजनान्नमस्कुर्वाणाय० अमुककर्मण: कल्याणं भवन्तो ब्रुवन्तु । अस्तु कल्याणम् । काऽश्या । नश्चाइयिचाइआभूवात् । ऊ । तीसदाधः से। खा। और हाहायि । कया३शचायि। ष्ठया हो । हुम्मार । वारत्ता३५ हायि ॥८॥ कल्याणमष्ट्रिस्तु। मह्यं सहकुटुम्बिने. अमुककर्मण ऋड्विं भवन्तो ब्रुवन्त। कर्म ऋध्यताम। ३ । द्धिः समृद्धिः । श्री होवा औहोवा होश्वा। अगन्मज्योतिः । ३ ।
१र २ १र
२ १
अगन्मज्योति: । अमृता अभूम।। अमृता अभूमा। त
पृथिव्या अध्यारुहामा । २ । तरिक्षं पृथिव्या अध्यारुहाम ।।
-
-
-
-
-
--
For Private And Personal