________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुण्याहवाचनप्रयेोगः ।
|
।
सौमनस्यमस्त्विति भवन्तो ब्रुवन्तु । अक्षतञ्चारिष्टं चास्त्विति भवन्तो ब्रुवन्तु । गन्धाः पान्तु सुमङ्गल्यश्वास्त्विति भवन्तो ब्रुवन्तु । ताः पान्तु आयुष्यमस्त्विति भवन्तो ब्रुवन्तु । पुष्पाणि पान्तु सैा श्रेयस मस्त्विति भवन्तो ब्रुवन्तु । ताम्बूलानि पान्तु ऐश्वर्य्यमस्त्विति भवन्तो ब्रुवन्तु । दक्षिणाः पान्तु बहुदेयश्वास्त्विति भवन्तो ब्रुवन्तु । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्त्विति भवन्तो ब्रवन्त । ब्राह्मणैः प्रतिवचनं सर्वत्रास्त्विति देयम् । श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चायुष्यं चातु । यं कृत्वा सर्व वेददेवयज्ञक्रियाकरण क्रमारम्भाः शुभाः शोभनाः प्रवर्त्तन्ते । तमहमोंकारमादिं कृत्वा ऋग्यजुः सामाशीर्वचनं बहुऋषिमतं संविज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये । विप्राः वाच्यतामिति वदेयुः । एवं
५र
Acharya Shri Kailashsagarsuri Gyanmandir
५र ४ २ ४
उत्तरचापि यथायोग्यं देयम् । देवोश्वा३द्रविणोदाः । पूण
२
4
२ १ र
विवष्ट्वा सिचं । ऊहा१सिंचार । ध्वमुपवा पृणध्वम् । श्रदिहोदेर ।
१
३९
RA
५
१र २८
वदते । इडा२३३४३ । २३४५इ । डा ॥ १ ॥
४ र
भरपूर ४
२१
१ र
२
अद्यनोदेवसवितः । औहावा । इहश्रुधाई | प्रजावा२३त्सा |
२
२१
१२
५र
२
वी. सभां । परादू२३षा३ । हावा३चा | प्रियःसू२३४५
१२
११५१
२१ र २
२१
२
वाइ५६ | दत्ताश्या २३४५ ॥ २ ॥ चन्द्रमा आउवा | सर्वांताराउवा |
For Private And Personal
पर
सुपर्णेौधाउवा । वतॆदिवि । नवोचिरावा । ण्यनाईमायाउवा |
I
पदविन्दावा | तिविद्युताः । वित्तमा वा । स्यदा२३
२