________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मण्ड पयजादिप्रयोगेत्तिः, उत्तरसंस्थता च। तत इमं मे वरुणेति प्रस्कण्वषिर्गायचीछन्दो वरुणो देवता वरुणावाहने विनियोगः । इमं में वरुण श्रुधीश्वमद्याच मृडय । त्वामवस्युराचके ॥ इत्युत्तरकलशे वरुणामावाहरेत्। वरुणाय नमो वरुणमावाच्यामीति प्रतिमादिधावाह्य षोडशोपचारैः सम्पूज्योत्तर कलशे देवता आवाहयेदेवम् । कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः । कुक्षौ तु सागराः सर्वे सप्तद्दोपा वसुन्धरा ॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदो यथर्वण: । अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ॥ अच गायत्री सावित्री शान्तिः पुष्टिकरी तथा । श्रायान्त मम शान्त्यर्थं दुरितक्षयकारकाः ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धकावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ ततस्तत्कलोऽक्षतान्क्षिपेत् । मातृदेवो भव । पितृदेवो भव ।
आचार्य्यदेवो भव । अतिथिदेवो भव । सवभ्यो ब्राह्मणेभ्यो नमोनमः । तत अाशिषः प्रार्थयन्ते । प्रार्थनामाह । एताः सत्या आशिष: सन्तु । अवनि कृतजानुमण्डलः कमलमुकुलसदृशमञ्जलिं शिरस्याधाय, दक्षिणेन पाणि ना सुवर्णपर्णकलशं धारयित्वा, दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च तेनायुः प्रमाणेन पुण्याहं दीर्घमायुरस्तु इति भवन्तो ब्रुवन्तु । तेनायुः प्रमाणेन पुण्याहं दीर्घमायुरस्तु । इति ब्राह्मणबचनम । एवं सर्वत्र । शिवा आप: सन्त्विति भवन्ता ब्रवन्त ।
For Private And Personal