________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुण्याहवाचन प्रयोगः ।
३ १२ ३ १२ ३
नः ॥ इतिमन्त्रेण यवादिधान्यं प्रतिप्य । श्रविशन्कलश सु
२ ३
३७
उ
१ २ ३
३ ११
र
१ २
तो विश्वा 'अर्षन्नभिश्रियः ं । इन्दुरिन्द्राय धीयते ॥ इति
१२
२३. १२३
२
कलशडयं धान्यपुञ्ज्ञ्जोपरि निधाय, इमं मे वरुण श्रुधी हवमद्याच मृडय | त्वामवस्युराचके ॥ इति जलेन पूरयित्वा काण्डात्काण्डात्प्ररे।हन्ती परुषः परुषस्परि । एवानो टूर्वे प्रतनु सहखेण शतेन च ॥ इति दुवाः प्रक्षिप्य । अयम्मू जीवतो वृक्ष ऊर्जीव फलिनी भव । पर्णं वनस्पतेऽनुत्वाऽनुत्वा सूयतः रयिः ॥ इति
३
१२
३ १
२
३ १ २
३२३ १२
फलानि । अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् ।
१ २
३१ २
होतारत्नधातमम ॥ इति पञ्चरत्नानि । स्योना पृथिवि नो भवान्तरा निवेशनी । यच्छा नः शर्म सप्रथो देवान्माभयादिति ॥ इति सप्तमृत्तिकाः । ओषधे चायस्वैनम् । इति सर्वोषधीः । वनस्पते वीडुंगो हि भूया अस्मत्सखा प्रतरण: सुवीरः । गोभिः सन्नद्धो असि वीडयस्व आस्थाता ते जयतु
३
३
१ २२
३ १
२३२
जेत्वानि ॥ इति पञ्चपल्लवान् । अभिवस्त्रा सुवसनान्यषाभिधेनः
२३
३१२
३१२
૧
सुदुघाः पूयमानाः । अभिचन्द्रा भवे नो हिरण्याभ्यश्वान् रथिनो देव सोम ॥ इति वस्त्रेण रक्तसूत्रेण वा वेष्टयेत् ।
२३ १ २३ २३१ २
१
२
२
संघातं वृषणश्रथर्मधितिष्ठाति गोविंदम् । यः पाचश्चारियोजनं
१२ ३
३१ २ ३
३उ ३ १२
पूर्णमिन्द्राचिकेतति योजान्विन्द्रते हरी ॥ इति कलशयेोरुपरि तण्डुलपरितकांस्यपाचादि निधाय, सर्वच प्रतिकलशं मन्त्रा
For Private And Personal