SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २ इदा हो । ३ । १ २ १र 'इडा | ३ | ऋतं www.kobatirth.org नित्याहिक प्रयोगः | गायत्रीमुद्दास्य, भासादिसामानि पठेत् ॥ भासस्य वायुर्जगती सूर्यः, दशस्तोभस्य जमदग्निस्त्रिष्टग्निः, उन्नयेत्यस्यादित्योऽनुष्टुवात्मा, शन्यस्योशना गायच्यग्निः, शुद्धाशुद्धीययेोरिन्द्रोऽनुष्टुबिन्द्रः, राजनरौक्षिणयेोरिन्द्रस्त्रिष्टुबिन्द्रः, बृहत्सानो भरदाजेो वृतीन्द्र:, रथन्तरस्य वसिष्ठो वृचतीन्द्रेशानी, सेतुसाम्नो विशोकस्त्रिष्टबात्मा, महानाम्नीनां प्रजापतिर्बिराडिन्द्रः, पुरीषपदानां पदपङ्क्तिवी, महादिवाकीर्त्यस्य सूर्ये जगती सूर्य:, ज्येष्टसाम्नां प्रजापतिस्त्रिष्टबग्निः, आज्यदो दानामग्निर्वैश्वानरस्त्रिष्टुप्, देवव्रतानां देवा उत्कृती रुद्रः, पुरुषव्रतानां पुरुषाऽनुष्टुप् पञ्चानां गायच्यन्तिमा आत्मा, तवश्यावीयसाम्नः प्रजापतिर्विश्वामिचो गायची सविता, सन्त्वाभूतानीति विश्वेदेवास्त्रिष्टुबादित्यः, उवीचिचं देवानामन्तश्चरति आदित्यस्त्रिष्टब्गायची सूर्य:, उत्तरयोरादित्यो गायत्री सूर्य:, उदुत्यं चिचमित्यतीषङ्गम्य सूर्यस्त्रिष्टुब्गायची सूर्यः, सधस्यस्य इन्द्रो ऽनुष्टुपूसूर्यः, मरुतां भूतो गायत्री सूर्य:, सर्पराज्ञीनां प्रजापतिर्गीयची सूर्यः, धर्मरोचनस्येन्द्रो ऽनुष्टुप्सूर्यः, परिधीनामिन्द्रो गायची सूर्य:, ऋतुसान ऋतवो ऽनुष्टुप् सूर्यः, चक्षुःसाम्म्रो मिचावरुण गायची सूर्यः, श्रोचसाम्म्रो मिचावरुणैौ त्रिष्टुब्गायची सूर्य:, शिरः साम्न इन्द्रो गायत्रीत्रिष्टुभैा सूर्यः, जपे विनियोगः ॥ श र TA वर श ३२ २२ ३र र भासम् ॥ चाउचाउचाउ | ओहा | ओहा | ओहाइ | या Acharya Shri Kailashsagarsuri Gyanmandir २१ १ १ १ | ३ | हुम् | ३ | हो । ३ । ६५ । ३ । For Private And Personal ૧ २ | ३ | इस् । ३ । प्रत्तस्यवृष्णो अरुषस्य
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy