________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृहकर्मप्रकाशिका । वाक्यभेदप्रसङ्गादिति वाच्यम, सति प्रमाणे वाक्यभेदस्येष्ट. त्वात् । अस्ति प्रमाणमव चतुर्थप्रपाठके “वृद्धिपत्तषु युग्मा नाशयेत्प्रदक्षिणमपचारायवैस्तिलार्थ" इति। अस्यार्थः। द्विीतकर्मादिका, पूतानि शान्तिपौष्टिकदेवतास्थापनादीनि, तेषुकर्मवादी प्रकृतत्वात्पिच/ युग्मान् ब्राह्मणान् भोजयेत् आसनाद्यपचाराः प्रादक्षिण्येन कर्त्तव्यास्तिलार्थ यवैरेतत्सर्वमाभ्युदयिकश्राद्दे प्रसिद्धम् ॥ यद्यस्मिन् गृह्यसूत्रे आभ्ययिक श्राइविधानं न स्यात्, युग्मब्राह्मणभोजनविधानं निर्विषयमेव स्यात्, तस्मात्पूर्वत्राभ्युदयिकश्राद्धविधानमङ्गीकार्यम् । वस्तुतस्त्वन्वाहार्यशब्देनाभ्यदयिकश्राई विधीयते, नतु दक्षिणा । तस्यास्तचतत्र विशिष्योत्तत्वादनक्तस्थले प्राकृतान्वाहायंदक्षिणाया अतिदेशेन सिद्धत्वात, तस्मात्कादावाभ्युदयिकश्रावविधानमेव । तत्प्रयोगमन्यत्र वक्ष्यामः ॥
___ अथादा सत्र न्याधानप्रयोग उक्तः, तस्य चाज्यसंस्काराद्यङ्गकर्मसापेक्षत्वात्तेषां दर्शपूर्णमासस्थालीपाकप्रकरणे सूचकृता साकल्येनोक्तत्वात्तस्यैवाच्य चरुहोमप्रकृतित्वादाधानप्रयोगं विहाय दर्शपर्णमासस्थालीपाकप्रयोगो विरच्यते ॥ दर्श. पौर्णमासयोः कालः पर्वप्रतिपदाः सन्धिस्तत्र यागः । पर्वदिने सङ्कल्पादिकमन्वाधानं कर्म । यदाऽहोरात्रव्यापिनी पौर्णमास्यमावास्या वा तहिनेऽन्वाधानं परेधुर्यागः । यदा रात्रौ पर्वसन्धिस्तदा सन्धिकाले यागस्यासम् वात्सन्धिमहिने पालेऽन्वा धानं परेधुर्यागः । यदा दिवा पर्वप्रतिपदोः सन्धिस्तदा त्वेवं नि
For Private And Personal