SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८४ गोभिलीयगृह्मकर्मप्रकाशिका । नम आदित्याय॥ उद्यन्न मिनिमन्त्रस्य प्रजापतिषियजुरादित्यो देवता पूर्वान्ह प्रार्थने विनियोगः । उद्यन्तं त्वाऽऽदित्यानदियासम ॥ प्रतितिष्टन्तं त्वेतिमन्त्रस्य प्रजापतिऋषियजुरादित्यो देवता मन्धिवेलायामपरालप्रार्थने विनियोगः । प्रतितिष्ठन्तं त्वाऽऽदित्यानुप्रतितिष्ठासम् ॥ इति स्वस्त्ययनकरोपस्थानप्रयोगः ॥ अथाचितशतकामप्रयोग उच्यते॥ आचितः शकटभारः, शतमित्यपलक्षणं, तेन बहशकटभारधनधान्यादिप्राप्तिफलमि त्यर्थः । आचितगत कामः पूर्वबद ईमासव्रतं शुक्लपक्षे कृत्वा, व्रतःन्ते कृणप्रतिपदि द्रोणपरिमितं कृतोदनं ब्राह्मणान्भोजयित्वा, ऽस्तमयसन्धिवेलायां ग्रामात्प्रत्यग्गत्वा, चतुष्पथेऽग्निमुपसमाधाय, क्षिप्रहामविधिनाऽऽदित्याभिमुखः प्रकृतव्रीहिकणान् जुहुयात, भम्नाय स्वाहा भल्लाय स्वाहेतिमन्त्राभ्यां । भल्लायेदं न मम । तन्त्रशेषं समापयेत् । एवमेवोत्तरत्र कृष्णपक्षद्दये कर्त्तव्यम । कृष्णपक्षयमध्ये शुक्लपक्षे कर्तब्रह्मचर्यमाचं, नतूपवास: । इत्याचितशतकामप्रयोगः ॥ __ अथ वास्तोष्यनियज्ञ उच्यते ॥ तस्योदगयनादिकाल आदावेवोक्तः । तत्र प्रथमं गृहनिर्माणार्थं भूमिपरिग्रहाय लक्षणान्युच्यन्ते । “समं, तृणादियुक्त, नदीतटाकादिभेदक्षपाषाणादिपतनप्रभृतिनिमित्तविशेषैभाविभिर विनाशि, प्रा. गुदगन्यतमदिगवस्थितप्रवाहोदकं, क्षीरिणीकण्टकयुक्तकट्यतोषध्युत्पत्तिरहितम्, ब्राह्मणस्य गौरपांसुसहितम, क्षत्रियस्य लोहितलिसहितम्, वैश्यस्य कृष्णरजस्कम, मुहरप्रदभिरपि For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy