________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
૧૧
सत्येन स्तन दर्भपिञ्जलीं गृहीत्वा सव्याद्दक्षिणेन पिञ्जल गृहीत्वा, सत्र्येनान्वारभ्य, दक्षिणायां गतीनां मध्ये रेखामुचिखेदपचता इतिमन्त्रेण । प्रतिगतं मन्त्रावृत्तिः । अस्य प्रजापतिषिः पितृदेवता यजुलैखेोलेखने विनियोगः । अपचता अपुरा रक्षासि वेदिषदः ॥ ततः सव्यहस्तेनातिप्रणीताग्नेरुल्मुकं गृहीत्वा दक्षिणेनादाय, सव्येमान्वारभ्य तीन दक्षिणभागे ये रूपाणीतिमन्त्रेण स्थापयेत् । श्रस्य मन्त्रस्य प्रजापति पिरग्निर्देवता चिटुकन्द उल्मुकस्थापने विनियोग: । ये रूपाणि प्रतिमुश्वमाना असुरास्ान्तस्स्वधयां चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्ठालोकान् सुदत्वस्मात् ॥ गर्त्तेषु दर्भानास्तीयांथ पितृमावाहयेदेत पितर इति मन्त्रेण । श्रस्य मन्त्रस्य प्रजापतिऋषिस्त्रिष्ट छन्दः पितरो देवता पिचावाने विनियोगः । एत पितरस्तोम्यासेा गम्भीरेभिः पथिभिः पूर्विणेभिः । दत्तास्मभ्यं द्रविषेष भद्र रयिं च नः सर्ववीरं नियच्छत ॥ श्रथेोदकपाचाणि ची पूर्वमासादिनानि गतीनां सन्निधैौ क्रमेण स्थापयेत् । ततो वामचस्तेन प्रथमगर्त्त स्थापितमुदकपाचं गृहीत्वा दक्षिणेनादाय सव्येनान्वारभ्य तृतीर्थेन पूर्वकृतगर्त्तदर्भेदकं निनयेत् । तच । पितुनीम सम्बोधनान्तमसावित्यस्य स्थाने कृत्वा मन्त्रः पठनीयः । मन्त्रश्च । असाववनेनित्त्व ये चाच त्वामनु यांच त्वमनु तस्मै ते स्वधा । अथाप उपस्पृश्य हितीयेोदकपाचं बामचस्तेन गृच्चीत्वा द्वितीयगर्त्तदर्भेषु पितामहस्य सम्बोधनान्तं
For Private And Personal