________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीययझकर्मप्रकाशिका । दत्वा तिलोदकं ददाति मन्त्रेण । पितुनीम गृहीत्वाऽमुकशर्म नेतत्ते तिलोदकं ये चात्र त्वामनु याश्च त्वमनु तस्मै ते स्वधा । अथाप उपस्पृश्यैवं पितामवस्य प्रपितामहस्य नाम गृहीत्वा तिलोदकं दद्यात् । ततो गन्धान पूर्वोक्त मन्त्रेण दद्यात् । अमुकशर्मन्नेष ते गन्धो ये चात्रेत्यूहः । “एतत्तिलोदक पूर्वासादितोदकपाचेषु तूष्णीं जलमासिच्य मन्त्रेण दातव्यं न ब्राह्मणहस्तेषु” इति केचित् । ‘ब्राह्मण हस्तेषु प्रकृतत्वात्' इत्यन्ये। अस्मिन्काले ब्राह्मणानां गन्ध प चाराः कर्तव्याः । ततोऽग्नौ करिष्यामीति पितॄननुज्ञाप्य कर्षित्यनुज्ञातस्त्रिरुदकाञ्जलिसेचनं पय॑क्षणं समिदाधानं च कृत्वा, कांस्यपाचे चरुइयं निश्शेषं पृथक्नेक्षणेनावदाय, संमिश्य, मेक्षणेनातिप्रणीताग्नावपघात जुहोति । तत्र मन्त्रौ। अनयो: प्रजापतिकषिर्यजः पितरो देवता होमे विनियोगः । स्वाहा सामाय पितृमते । पूर्वाहुतिमन्त्रः । स्वाहा ऽग्नये कव्यवाहनाय । उत्तरानिमन्त्रः । “स्वाहापदोच्चारणे ऽग्नौ हुत्वा पश्चान्मन्त्र समापटेत" इति स्मत्यन्नरोक्तं ग्राह्यम् । ततः समिदाधानादि । सतो छुतशेषात्किञ्चित्यिसब्राह्मणेभ्यो दत्वा पिण्डार्थमवशेषयेत् । ब्राह्मणभोजनकाले श्रुत्यादिकं श्रावयेत् । अब भोजनार्थ ब्राह्मणापत्रेशन-भोजनपावालम्भन-संहाप्तिप्रश्ना| दिकं वक्ष्यमाण मास श्राइप्रयोगवत्कर्त्तव्यम् । पिण्डदानं ब्राह्मणानामुत्तरापोशनानन्तरमुच्छिष्ट गावसन्निधैा छन्दोगानां कर्तव्यमिति श्राइकल्यो ग्राहम् । अत जड़े पिण्डदानविधिमा सूचकारः । अथ प्राचीनावोती धाग्यतो यजमान:
-
For Private And Personal