________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૧૬
गोभिलीयरह्मकर्मप्रकाशिका । नाम गृहीत्वाऽवनेनित्व ये चाचेत्यादिना पितृतीर्थनोदकं निनयेत् । अथाप उपस्पृश्य तृतीयोदकपात्रं वामहस्तेन गृहीत्वा प्रपितामहनामयुक्तेन पूर्वाक्तमत्त्रेण तृतीयगर्त्तदर्भषु पितृतीर्थन निनयेत् । सर्वचोदकनिनयनं दक्षिणहस्तेन, वामहस्तेन पात्रग्रहणं, सव्येनान्वारम्भश्च । ततो हुतशेषस्य ब्राह्मणभोजनार्थ पक्वान्नस्य चैकीकरणम् । ततः सव्येन इस्तेन दव्वी गृहीत्वा, तत्तृतीयांशं दा ऽवदाय, दक्षिणहस्तेन गृहीत्वा, सव्येनान्वारभ्य, पूर्वकृतगर्त्तदर्भेषु पिण्डं निदध्यात् पितुनर्नामयुक्तमन्त्रेण । अमुकशर्मन्नेष ते पिण्डो ये चात्र त्वा मनु यांश्च त्वमनु तस्मै ते स्वधा । अप उपस्पृश्य पितामह प्रपितामयोः पिण्डौ द्वितीयगर्त तृतीयगतं च पूर्ववत्क्रमेण स्थापयेत् । पितामहपिण्डदानमन्त्रे पितामहनामग्रहणम्, प्रपितामहपिण्डदानमन्ने प्रपितामहनामग्रहणमिति विशेषः । यदि पित्रादीनां नामानि न जानाति, स्वधा पितृभ्यः पृथिविषद्भ्य इति पिपिण्डं स्थापयेत्, स्वधा पितृभ्यो ऽन्तरिक्षसदभ्य इति पितामहपिण्डं, स्वधा पितृभ्यो दिविषभ्य इति प्रपितामहपिण्डम । अत्र केचित, "पित्रादीनामन्यतमस्य नाम्न्यज्ञाते त्रयाणामपि सौचनामभिः पिण्डनिधानम । बहुवचनार्थत्वाल्लोकत्रयसम्बन्धविधानात्मयोगैकरूप्याच्च' । अन्ये तु, “पित्रादीनां मध्ये यस्य नाम न जायते तस्यैव सौचनाम्ना पिण्डदानम, यस्य तु नाम ज्ञायते नस्य तन्नामयुक्तपातमन्त्रेण पिण्डदानमिति न्याय्यम, नि
-
For Private And Personal