________________
Shri Mahavir Jain Aradhana Kendra
विषयाः
बालवृद्धासुरादिविषये. उपवासादिनेऽपि
वैश्यदेत्रा म्भप्रयोगः अथ विवाहः
कन्यायाः शुभाशुभपरीक्षा वाग्दानप्रयोगः
कंन्यास्रापनम् कन्यादानप्रयोगः
विवाहप्रयेोगः
उत्तविवाहः
श्रीपासन होमारम्भः
समशनीय स्थानोपाकः
गोभिलीयगृह्मकर्मप्रकाशिकानुक्रमणिका ।
पृष्ठे पं०
विषया:
पृष्ठे पं०
४३ १६ श्रथ प्रवासादागतस्य पितुः कत्यम् ८० १० ४३२० | अथ चूडाकरण प्रयोगः
૧ ૧
४४ २ यदि कुमारस्य स्वस्वकाले जातक
४४ १६
मादीन्यननुष्ठितानि तत्र प्राय
४५ 2
चितम्
४५ २१ प्रथेोपनयनप्रयोगः
•
वध्वा रथारोहणे
वरवध्वा मार्गमने मार्गे व्याघ्रादि
भये जपः
www.kobatirth.org
प्रथमद्वितीयादिगर्भ सीमन्तोन्रय
नविचारः श्रथ से प्यन्तीहोम: जातकर्म प्रयोगः
श्रथः सप्राशनप्रयोगः
जातकर्मा नान्दीश्राद्धविचारः श्रप्राशने निर्णयः
चन्द्रदर्शन प्रयोगः
अथ नामकरण प्रयोगः
मामलक्षणसूत्रम् श्रथ कुमारस्य स्काग्नीन्द्रादिदेवतायागप्रयोग:
क्रमः
रथचक्रस्य भ
धृतिहोमः श्रथ चतुर्थी कर्मप्रयेोगः विवाहादिषु पूर्णाहुति निषेधः विवाहानन्तरमागामपामा
स्यां स्थालीपाकारम्भः अथ गर्भाधानप्रयेोगः
पुंसकालातियत्ता प्रायश्चितम् ६५ १८ प्रथोपाकर्म
प्रयोग: शुङ्गाख्यं पुंसवनम् सीमन्तोदयन प्रयोगः
Acharya Shri Kailashsagarsuri Gyanmandir
४६३ उपनेतृत्वाधिकारार्थं प्रायश्चित्तम् ८५
४७ ४] कामचारादिप्रायश्चित्तम्
४८
देवस्त्रादिकम्
५६ १२ श्रभिवादनीयनामकल्पनम् ५६ ५० प्रथोपनीतस्य माध्या सन्ध्योप
६० ૧ ૬૧
७ ममिदाधान प्रयोगः
| श्रथ सावित्रचरु प्रयोगः
६९ १२ श्रथ गोदानवतप्रयोगः ६९ १७ अथ गोदानाङ्गोपनयनम् ६२ १७ श्रथ वातिक्रवतप्रयोगः ८ | प्रथादित्यव्रतप्रयोगः ६४ १२ अथ पनिषदात प्रयोगः
६३
श्रथ ज्येष्ठसामिकवत प्रयोगः
६४ ९५ महानामिकप्रयोग:
*
६४ २० ज्येष्ठ साम्रामध्यापनं
६६
३ श्रथ प्रयोगः
६६ २० वंशीयानामषीनां तर्प्रणाम् ६८ १० उपाकरणं कृत्वाऽनध्यायाः उत्सर्जन प्रयोगः
७६ १५
२०
८३
८४ १६
६३
१३
७
६४
६५
३
६५ १६
६६ १४
६६ २१ ६७ ह
२७ १६
१८ ७ १०१ ३ १०९ १९
१०१ २२
૧૧૧ ५
१२२ ४
१२२ १२
७० १६ श्र ध्याया उच्यन्ते
७९ १० श्रथ नैमित्तिक प्रायश्चित्तानि
१२३ १४ १२४
७२
४ को थुमीयानां द्विपञ्चाशद्वन्याः १२५ ७२ १५ ब्रह्मचर्यव्रतान्तज्ञानम्
१२६
७३
ब्रह्मचारित लोप प्रायश्चि
७३ १०
तम् ७५ ६ श्रथ स्वानप्रयोगः
७६ १२ श्रथ खातकव्रतानि
७६
22228
For Private And Personal
v
५.
6
ह
८८ १३
७
૧૫
2020 U.
४
८
१२६२१
१३२ १५
१३३ १३
३ अथ गोपुष्टिप्रद काम्यकर्मणि १३४ १७ श्रथ गवा प्रसवसमये पुष्टिप्रद लेसभक्षण प्रयोगः
१३४
प
ह