________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । रामनामा स्वाहा । तत औपासनवदुपरिष्ठात्तन्त्र समापयेत् । नात्र स्थालीपाकवद्ब्रह्मोपवेशनसमिदाधानादिकम् ॥ इति सुखप्रसवप्रयोगः ॥
अथ जातकर्मप्रयोगः ॥ जातं कुमार श्रुत्वा मालच्छेदनं स्तन्यदानं चान्नप्राशनसमाप्तेः प्राङ्माकर्वित्यता तूष्णीं दक्षिणेत्सङ्गे प्रामुखं कुमारं संस्थाप्य, देशकाला संकीवास्य कुमारस्य गर्भजलपानसंजातदोषापनुत्तये, वैजिकगार्भिकपापनिबईणाय च जातमिमं कुमारं जातकर्मणा संस्करिष्यामीति संकल्प्य, व्रीहिया शुङ्गावज्जलेन पेषयित्वा, दक्षिणाङ्गुष्ठानामिकाभ्यामभिसङ्गय, कुमारस्य जिह्वायामियमाजेतिमन्त्रण निमाष्टिं । कुमारी चेदमन्त्रकमेतत्कर्म । अस्य प्रजापतिर्यजुरन्नं देवता मार्जने विनियोगः । इयमानेदमन्नमिटमायरिट. ममृतम । अत्र शिशार्जिह्वायां प्रगल्भनामाग्निर्विभाव्यः । इति जातकर्मप्रयोगः ॥
अथान्नप्राशनप्रयोगः ॥ अन्नप्राशनकर्मणा संस्करिष्यामीति सङ्कल्पः । ततो दक्षिणाङ्गष्ठानामिकाभ्यां सुवर्णनाज्यमादाय कुमारस्थ जिह्वायां मेधां ते मिचावरुणावित्येतया सदसस्पतिमित्येतया च पृथक् पृथक् जुहोति ॥ शिशुजिह्वायां शुचिनामाऽग्निः । श्राद्यायाः प्रजापतिषिरनुष्टुप्छन्दो मित्रावरुणादयो देवता, द्वितीयस्या मेधातिथिषिगायत्रीछन्दस्सदसस्पतिर्देवता, सर्पिःप्राशने विनियोगः । मेधां ते मित्रावरुणा मेधामग्निर्दधात ते । मेधा ते अश्विनी देवावा
For Private And Personal