________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । कालातिपत्तौ व्रात्यस्तोमादिकं स्मृत्युक्तं प्रायश्चित्तं द्रष्टव्यम् । उदगग्रेषु दर्भेषूपविश्य घटोदकेन सशिरस्काऽऽप्लुता भवति । ततो यजमानः पत्न्या सह प्रातामं विधाय पुंसवन कीङ्गाभ्युदयिकश्राद्धं पूर्वदिने न कृतं चेत्युंसवनदिने कुर्यात् । ततः प्रातरेव ब्राह्मणाननुज्ञाप्य, प्रामुख उपविश्योदगग्रेषु दर्भेषु स्वदक्षिणभागे प्रामुखी पत्नी मुपवेशयति । एवमेवोपवेशनं पत्न्या स्सर्वत्र कर्मसु । विशेषवचनादन्यत्रापि । ततो देशकालासंकीयास्यां भार्या जनिष्यमाणगर्भाणां बैजिंकगाभिकदोषापनत्तये इमां मम पत्नी पुंसवनकर्मणा संस्करिष्यामीति संकल्य स्वपुरत: संस्कृते स्थण्डिले गृह्याग्निं संस्थाप्याज्यतन्त्रेण पत्न्या सह व्याहृतित्रयहोमान्तं कुर्यात् । अत्र चन्द्रमसमग्निमावाहयेत् । ततोऽग्नेः पश्चादुपविष्टायाः पत्न्या: पृष्ठतः पतिः प्राङ्मुखस्तिष्ठन्दक्षिण हस्तेन पत्नीदक्षिणमंसं तषणीमन्वभिमृश्य पुमासा मित्रावरुणावित्येत्या वस्त्रा. दिभिराच्छादितं पत्न्या नाभिदेशमभिमशेत । अस्य मन्त्रस्य प्रजापतिषिरनुष्टपचन्दा मित्रावरुणादयो देवता नाभिस्पर्शनेविनियोगः । पुमा सौ मित्रावरुणा पुमासावश्विनावुभौ । पुमानग्निश्च वायुश्च पुमान् गर्भस्तवोदरे ॥ १ ॥ ततो व्याहृ. तित्रयहोमादिवामदेव्यगानान्तं क-त । पुनस्तस्मिन्नेव दिने शुङ्गाख्यमपरं पुंसवनकर्म कुर्यात् । दिनान्तरे चेन्नान्दीमुखश्राद्धं पुनः कुर्यात् । एकस्मिन्दिने चेत्युंसवनइयाङ्गं सवन्नान्दीश्राद्धमुभयोरादौ कुर्यात् । अथ पतिरेकविंशति
For Private And Personal