________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥ श्रीगणेशाय नमः ॥
॥ अथ नित्याहिकप्रयोगः ॥ यस्य प्रसादात्परमात्मरूपे मय्येव भातीव समस्तलोकः। तं देशिक स्वात्मपरं महान्तं ध्यायामि चित्तेस कलेष्टसि ॥ १ ॥
कर्मप्रदीपगोभिलोयगृह्यपरिशिष्टानुसारेण नित्याह्निकप्रयोगो विरच्यते। तत्र श्रेयस्कामो ब्राह्मण: क्षत्रियो वैश्यो वा तुरीययामे उत्थाय, करिष्यमाणधमान तत्साधनीभूतार्थायर्यात व्ययन चिन्तयित्वा. सकन हृदयगुहावासं सर्व वेदान्तवेद्यमशनायाद्यतीतमपेतब्रह्मचादिभेदं सर्वनं सर्वशक्तिकं भगवन्तं सच्चिदानन्दघनं परमेश्वरं चिरं ध्यायेत् । “तदुक्तं 'मनुना'ब्राह्म मुहत बुध्येत धर्मार्थो चानुचिन्तयेत् । कायक्लेशांश्च तन्मलान्वेदतत्त्वार्थमेव च-इति” । अत्र वेदतत्त्वार्थमित्यनेन परमात्मोच्यते ॥ ततो मलमूत्रविसर्जनार्थं गच्छेत् । तत्रेतिकतव्यता-तबादौ जलपरित वृहत्याचं वक्ष्यमाणमृत्सङ्ख्यानगुण्ये नापेक्षितां मृदं च समादाय, ग्रामाइदिवालय-नदीतीरतडागसमीप-मार्ग-गोष्ठ-भस्म-जल-वल्मीक-पर्वत चिनि-यजभम्यादिवर्जितं नितिदेशं गत्वा, मृदं देधा विभज्यैको गुदलिङ्गशौचार्थमपर हस्तपादशौचार्थञ्च परिकल्य, जलपाचं च संस्थाप्य, यज्ञोपवीतं निवीतं कृत्वा दक्षिणकर्ण निधाय, वासमा शिर आवेष्ट्य, मुखं नासापुट इयं च वाससा बध्वा, | ऽयज्ञतृणैराच्छादितभूप्रदेशे दिवा सन्ध्ययोश्चोदमखो रात्रौ
१४
For Private And Personal