SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नित्याहिक प्रयोगः | G ३२ २२ ३र र २ र र 25 १ २ भ्राजा वा । ३ । दृशेविश्वा | ३ | हाउ३वा | साहः । पर र र. र 5 २ श TA ३र र शरान्टषाताश्रवसाश्वका २३ मा३यि । हाउ २हाउ । भ्राजा ३र र २ र २० १ २ र TA ओवा । ३ । यसूर्य्यम् | ३ | हाउ३वा | नारः | हाउ२ हाउ । २र र 25 Acharya Shri Kailashsagarsuri Gyanmandir ३२ २२ ३८ र भ्राजा ओवा । ३ । दृशेविश्वा३ | हाउ३वा | भा२: | २र 可入 ३२ २२ ३र २५ आगोमतिव्रजेभजानुवा२३न्ना३ः । चाउचाउ । भ्राजा ओवा | ३ | यसूर्य्यम् । ३ । चावा | ई२३४५ || २० | इतिमाध्याह्निकप्रयोग: ॥ ^ ४१ For Private And Personal अथ ब्रह्मयज्ञप्रयोगः । ब्रह्मयज्ञो नाम ब्रह्मणो वेदस्य यज्ञो जपः, स च तर्प्पणादवाक् प्रातराहुतेः पश्चाद्या वैश्वदेवान्ते वा कर्त्तव्यः । “उक्तं चैत‘त्कर्मप्रदीपे - यश्च श्रुतिजपञ्चोक्तो ब्रह्मयज्ञः स चोच्यते । स चार्वाक तर्पणात्कार्य: पश्चाद्दा प्रातरा हुते: । वैश्वदेवावसाने वा नान्यचात्ती निमित्तकात्” ॥ १ ॥ अथ ग्रामादहिर्नद्यादौ गत्वा पदौ हस्तौ च प्रक्षाल्य, द्विराचम्य, प्रायेषूदगग्रेषु वा दर्भेषु प्राङ्मुख आसीनः पविचपाणिदशकान् सङ्कीर्त्त्य, परमेश्वरप्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्ये इति सङ्कल्य जान्वोरुपरि प्रसृताङ्गलिका गोकर्णीकृतिवद्धहस्तौ संस्थाप्य शिरः कम्पनादिकमकुर्वन् ऋषिच्छन्दोदैवत ब्राह्मणानि स्मृत्वा प्रणवव्याहृती श्रोच्चार्य्य, गायत्रीं पादपादमर्द्धर्चश: समग्रां च पठित्वा, सामपठन समये दक्षिणहस्ताङ्ग लिमध्यपर्व सु अङ्गुष्टेन स्वरानागपयन्, दीर्घीत्तरं सव्यहस्ताङ्गुलिना प्रदर्शयन्, सामसु यवान्तरमृक्षुतिलान्तरं कुर्वन्, हस्ताग्रदृष्टि र्मध्यम स्वरेण ७
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy