SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४ गोभिलीयगृह्मकर्मप्रकाशिका । हव्य मन्मभिः । यं जनामा हविष्मंता मित्र नसर्पिरासुति । प्रश५संनि प्रशस्तिभिः । पन्याश्संजातवेदसं यो देवतात्युद्यता । व्यान्धेरयहिवि ॥१२॥ समिमग्नि समिधा गिरा रणे शुचि पावकं पुरी अध्वरे ध्रुवं । विप्रश्हातारं पुरूवारमई कविर समह जातवसावां मान न वाई दधिरे पायुमीयम् । देवासश्च मत्तीसच जावि विभु विश्पति नमसा निषेदिरे। विभूषन्नग्न उभया अनुव्रतानादेवानारजसी समीयसे।यत्ते धीनि सुमतिमादृणीमहे धस्मानस्त्रिवरूपः शिवो भव ॥ १३ ॥ उप त्वा जामयो गिरो देदिशतीईविष्कृतः । वायोरनीके अस्थिरन् । यस्य विधात्वस्त बस्तिस्थावसदिन। आपश्चिन्निदधा पदं । पदं देवस्य मीढुघानाष्टाभिरूतिभिः । भद्रा सूर्य द्वापदृक् ॥ २४ ॥ इत्यर्द्धःप्रपाठकः ॥ ततोऽष्टावाज्याहुतयस्तत्र मन्त्राः । अमिमीड इति मधुच्छन्दा अग्न आयाह्यनिरिति भर्गः । अम अायाहि वीतय इत्यस्य भारद्वाजः । अग्मिातिस्त्रयाणां प्रजापतिः । अमिंदूतइत्यस्य मेधातिथिः । अग्ने मृड इत्यस्य वामदेवः सप्तानां गायची । अग्न आयाह्यमिहती सर्वेषाममि वताऽऽज्यहोमे विनियोगः ॥ अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विज। होता. म ॥ १ ॥ अग्न आयाद्यामिभिहातारं त्वा वृणी १२ For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy