SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । १- श ३ १२ २ १ २ ३ १ २ ३ १२ १ महे। आ त्वामनुक्त प्रयता हविष्मती यजिष्ठं बहिरासदै ॥२॥ अग्न आयाहि वीतये मृणानो छव्यदातये । निहीता सत्सि बहिषि ॥ ३ ॥ अग्निज्योतिचा तिरमिरिन्द्रो ज्योतिर्थोनिरिन्द्रः । सूर्या ज्योतियाति: सूर्यः ॥ ४ ॥ पुनरूजी निवर्तव पुनरग्ना इषायुषा । पुनर्नः पाह्यश्चमः ॥ ५ ॥ सह रय्या निवतैवाने पिन्वस्त्र धारया । विश्वमन्या विश्वतस्परि ॥ ६ ॥ अग्निं तं वृणीमहे होतारं विश्ववेदसं । अस्य यज्ञस्य सुक्रतं ॥ ७ ॥ अग्ने मृड महाश्अस्यय आ देवयं जनं । इयेथ बहिरासदं ॥ ८ ॥ अग्नय इदं न ममेतित्यागः । एभिमन्त्रैराज्याहुत्यष्टक हुत्वा ततः पूर्णाहुत्यादिकं पूर्ववत्सायं प्रातामा तन्त्रेणाधानांगभूतौ तदैव ॥ इत्याधानप्रयोगः ॥ अथ सायमारभ्यौपासनहोमः । तदुक्तं गोभिलेन । सूत्रम्। “सायमाहुत्यपक्रम एवात ऊर्ध्वं गृह्येऽग्नी होमो विधीयते” । अत ऊर्द्धमाधानखें । स्पष्टमन्यत । तस्य प्रयोगः । सायं येन हविषा हयते तेनैव हविषा प्रातामा निर्वर्तनीयः ॥ अथ यजमानश्शुचिः प्रक्षालितपाणिपाद आचान्तः पत्न्या सह सूर्यास्तमायात्पूर्वमधिवृक्षसूर्ये सूयादयात्पूर्वमाविस्सूयें सायमोपासनहामं होष्यामीति सायम्, प्रानरौपासनहोम होष्यामीति प्रातस्मकल्य, होमसमाप्तिपर्यन्तमाचमनपर्युक्ष. णाद्यमिपरिचर्यापयुक्ता अपः परिकल्पयेत् । समिइयं होमद्रव्यं For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy