SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपजादिप्रयोगे पर्वा अ० २४ ४ नला सौम्या ५ प्रदेशमात्रा ऐन्द्री अ० १० प्रादेशमात्रा प्राजापत्या ३ अ० १० १२ अगुला पार्थिवी १ उत्तरा दक्षिणा २ अग्नेयो २१ अङ्खला श्र० २४ पश्चिमा, विहाय अ० १२ ०२४ पश्चिमा अ० २४ तद्यथा । चिभिः कुशैः प्राञ्चमुदञ्चं वा स्थण्डिलस्थपांस्वादिकं परिसमूह्य विर्गामयजलेन प्रागपवर्गमपलिप्य सव्यहस्तं भूमी निधायाग्निस्थापनपर्यंतमनुत्थापयन् फलपुष्यपर्णकुशान्यतमेन स्थण्डिलस्य दक्षिणतो मध्यात्मागायतां हादशाङ्गलां पार्थिवीं शुक्लवणीं पीतवर्णीं वा ध्यात्वा रेखामुल्लिखेत् । अथ तत्पश्चिमसल्लग्नामुदगायतामेकविंशत्यङ्गुलामाग्नेयीं लोहितवणी ध्यात्वा रेखामल्लिखेत । मागायतरेखाया उत्तरतः प्रागायते प्रादेशमाचे उदगायतरेखासल्लग्ने सप्ताङ्गलान्तरिते उत्तरोत्तरे क्रमेण प्रजापतीन्द्रदेवताके कृष्णनीलवर्णं दे रेखे उल्लिखेत् । पुनः सप्ताङ्गग्लान्तरितामाानेयीसल्लग्नां प्रागायतां हादशाङ्गलां सोमदेवताका पीतवर्णी शुलवणीं वा ध्यात्वा रेखामुनिखेत । ततो रेखाभ्यो मृदमदृत्य स्थण्डिन्नस्यैशानदेशेऽरत्निमात्रे प्रक्षिप्यावाचीनहस्तेनानुगुप्ताझिरद्भिरभ्युक्षेत् । एवं भूने स्थ For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy