SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्राज्यतन्त्र प्रयोगः । यजमानस्तदमखः तृणे इति फलमक्षतान् कुशान्वा दद्यात् ॥ तोऽस्मि कर्म करिष्यामीति फलादिकं गृह्णीयात् । ततो गोभिलसूत्रे चतुर्थप्रपाठके मधुपर्कखण्डे श्राचार्य्यऋत्विग्भ्यो मधुपर्कदानस्योक्तत्वान्मधुपर्कं दद्यात् । अथवा वस्त्राभरणालकारपाच दक्षिणादिकं दद्यात् । तच गर्भाधान- पुंसवन- सीमन्तोन्नयनादिषु नैमित्तिकेषु कर्मसु यजमान एव कत्ती । एक एव ब्रह्मा ऋत्विक् । नाचार्य्यवरणम् । सप्तसु पाकयज्ञे वप्येवम् । अत्रसूत्रम् “ब्रह्मैव ऋत्विक् पाकयज्ञेषु स्वय होता भवतीति ॥ For Private And Personal ४० अथ गोभिलवतां विवाहादिकर्मसु प्रधानाज्याहुतेः प्रायश: सत्वाद्दर्शपैौर्णमास स्थालीपाकतन्त्रस्य साकल्येन तचातिदेशासम्भवाच्च मन्दत्रियां सुबोधाय चरुतन्त्रं विद्या याज्यतन्त्रप्रयोग उच्यते । अथ यजमानः प्रातः कृतनित्यक्रिय उद्दिष्टटह्याकमादि करिष्यन् नचतच कर्मणि पाचासादनका लोक्तान्पदार्थानुपकल्य, प्राङ्मुखः पत्न्यासच कुशेष्ठासीनः कुशपविचपाणिः प्राणानायम्या मुककर्म कर्तुमग्निस्थापनं करिष्ये इति सकल्य प्राचीनप्रवणमुदी चीनप्रवणं समं वा देशमुपलिप्य, तत्र समं चतुरस्रमरत्नमाचं स्थण्डिलं यथेोक्तलक्षणं कुण्डं वा निमीय वैश्यग्टचाचा, ऽम्बरीषगृहादा, बहुसोमयाजिनो ब्राह्मणस्य गृहाद्दा, राजन्यस्य गृहा, ऽभिन्न पाच कपालापक्कगोमयशुष्कादिभिन्ने शुभे नवीने कांस्यपाचेऽशक्तौ नवे शरावे वाऽग्निमाहृत्याथवा मथिताग्निं निधाय पश्च भूसंस्कारान् कुर्य्यत ।
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy