________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मण्डपपूजादिप्रयोगेन्प्रार्थयेत । पुण्याहवाचनफलसम्मृद्विस्त्विति प्रतिवचनम इत्याश्वलायनगृह्यपरिशिष्टाद्यक्तं शिष्टाचार प्राप्तञ्चैकीकृत्य पुण्याहवाचमुनतम् ॥ इति पुण्याहवाचनप्रयोगः ॥
इत्थमनुष्ठितसमण्डपपूजनाद्यङ्गजाताभ्युदयिकश्राद्धपुण्याहवाचनकृतनित्यक्रिय: सुप्रसन्नो ब्राह्मणैरनुज्ञातादिकायां दर्भष्वासीनो दीन्धारयमाण: पत्न्या सह प्राणानायम्य प्रधानसङ्कल्पं कुर्यात् । सङ्कल्पो यथा । ॐ तत्सत श्रीमन्महाभगवत श्राद्यब्रह्मणो द्वितीयपराई श्वेतवराजकल्ये वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बू हीपे भरतखण्डे आर्यावर्त पुण्यक्षेत्र मेगदक्षिणपार्श्व विन्ध्य. स्योत्तरे विक्रमशके बाईस्पत्यमानेन प्रभवादिषष्ठिसंवत्सराणां मध्येऽमुकनामसंवत्सरेऽमुकायनेऽमुकतावमुक्रमासेऽमुकपक्षेऽमुकतिथावमुकवारेऽमुकनक्षत्रेऽमुकराशिस्थे चन्द्रेऽमुकराशिस्थे सूर्योऽमुकराशिस्थे देवगुरी शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवं गुणविशेष गविशिष्टायां शुभपुण्यतिथौ अमुकगोत्रो ऽमुकवेदान्तर्गतामुकशाखाध्यायी अमुकशाऽहममुककर्म करिष्ये इ निक्ष कल्याचाऱ्यादिवरणं कुर्यात् । तद्यथा-अमुकगोत्रोत्पन्नोऽमुकशाहममुकगोत्रममुकवेदान्तर्गतामुकशाखाध्यायिनममुकशाणममुककर्मण्याचायं त्वां वृणे । ततोऽमिन्कर्मणि ब्रह्माणं त्वां वृणे इति पूर्ववहणुयात् । बहुब्राह्मणसाध्येषु नवग्रहादिषु यज्ञेषु ऋत्विजं त्वां वृणे इत्यपेक्षितान ऋत्विजो तृणुयात् । वरणसमये आचार्य्यादयः प्राङ्मुखाः |
For Private And Personal