________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नित्याहिक प्रयोगः ।
१९
1
तृप्यन्तु । ॐ अश्विनौ तृप्येताम् । ॐ असरसस्तृप्यन्तु । ॐ चतुर्विधभूतग्रामस्तृप्यतु । ॐ मरीचिस्तृप्यतु । ॐ अत्रिस्तृप्यतु ॐ अङ्गिरास्तृप्यतु । ॐ पुलस्तिस्तृप्यतु । ॐ पुलहस्तृप्यतु । ॐ क्रतुस्तृप्यतु । ॐ प्रचेतास्तृप्यतु । ॐ वसिष्ठस्तृप्यतु । ॐ भृगुस्तृप्यतु । ॐ नारदस्तृप्यतु । एवमादयः स्वस्ति कुर्वन्तु तर्पिताः स्वस्ति कुर्वन्तु तर्पिताः ॥ ततः प्राचीनावीती दक्षिणाभिमुखः सव्यं जान्वाच्य पितृतीर्थन हिगुणकुशैः सकृष्ण तिलैस्त्रिस्त्रिस्तर्पयेत् । ॐ राणायनिस्तृप्यतु । ॐ सात्यमुग्रिस्तृप्यतु । ॐ व्यासस्तृप्यतु । ॐ भागुरिस्तृप्यतु । ॐ और्गुण्डिस्तृप्यतु । ॐ गौल्गुलविस्तृप्यतु । ॐ भानुमानापमन्यवस्तृप्यतु । ॐ कराटिस्तृप्यतु । ॐ मशकागार्ग्यस्तृप्यतु । ॐ वार्षगण्यस्तृप्यतु । ॐ कैथुमिस्तृप्यतु । ॐ शालिहोत्रिस्तृप्यतु । ॐ जैमिनिस्तृप्यतु । त्रयोदशैते सामगाचाय्याः स्वस्ति कुर्वन्तु तर्पिताः स्वस्ति कुर्वन्तु तर्पिताः ॥ ॐ शटिस्तृप्यतु । ॐ भालविस्तृप्यतु । ॐ काल्वविस्तृप्यतु । ॐ ताएयस्तृप्यतु । ॐ वृषाणस्तृप्यतु । ॐ प्रामबा हुस्तृप्यतु । ॐ रुरु किस्तृप्यतु । ॐ अगस्त्यस्तृप्यतु । ॐ बष्कशिरास्तृप्यतु । ॐ हू हूस्तृप्यतु । दशैते मे प्रवचनकर्तारः स्वस्ति कुर्वन्तु तर्पिताः ॥ ॐ कव्यवालस्तृप्यतु । ॐ नलस्तृप्यतु । ॐ सामस्तृप्यतु । ॐ यमस्तृप्यतु । ॐ अर्यमातृप्यतु । ॐ अग्निष्वात्तास्तृप्यन्तु । ॐ सोमपीथास्तृप्यन्तु । ॐ बहिर्षदस्तृप्यन्तु । ॐ यमस्तृप्यतु । ॐ धर्मराजस्तृप्यतु
०
।
I
।
For Private And Personal