________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । अग्नये स्विष्टकृते स्वाहा इत्युत्तराईपूर्वाई जुहोति । अग्नये स्विष्टकृत इदं न मम ॥ अथ व्याहृतिहामः ॥ व्याहृतीनां विश्वामित्रजमदग्निभर हाजा ऋषयो, गायच्यष्णिगनुष्ट पकन्दा सि, अग्निवायुसूर्या देवता, आज्य हामे विनियोगः ।भूः स्वाहा। अग्नय इदं न मम ॥ भुवः स्वाहा । वायव इदं न मम ॥ स्व: स्वाहा । सूर्यायेदं न मम ॥ इत्याज्येनाहुतित्रयं सवेण कुर्यात् । नवयज्ञे वक्ष्यमाणानां शतायुधाय शतवी-येत्यादीनामावापहामानां विष्टकृतः प्रागनुष्ठानम् । स्विष्टकृदभावे प्रधानाहुत्यनन्तरं। प्रधानदेवतानां बहुत्वेपि परिसमूहनेमाधानपर्युक्षणाज्यभागानां सकृदेवानुष्ठानम्। प्रधानहविषां बहुत्वे सर्वेभ्यो इविय॑स्म कृत्सवत्विष्टकृतेऽवदायावदानान्येकी कृत्य सकृदेवजुहुयात् । मेक्षणमग्नौ प्रहरेत्प्रक्षाल्य वा स्थापयेत । दर्श पौर्णमासे चानाहिताग्नेहिताग्नेश्चाग्निदेवता। आहिताग्नेः पौर्णमासेऽग्निरग्नीषोमा वा । दर्शऽसामयाजिन इन्द्राग्नी। सामयाजिनस्त्विन्द्रो महेन्द्रो वा । अथ तूष्णीमग्नी समिधमाधायानु र्युक्ष्य विरुदकाञ्जलिसेचनं कुर्यात् ॥ तत आस्तृतबहिर्मुष्टिमादायाच्ये वा हविषि वा ग्राणि मध्यानि मूलान्यवदध्यात् अनुमिति मन्त्रेण । अस्य प्रजापतिषिर्यजुर्विश्वेदेवा देवता बहिरभ्यञ्जने विनियोगः । अक्त रिहाणा सन्त वयः । एवं त्रिः । अथाक्तं बहिरनिरभ्यक्ष्य यः पशनामिनिमन्त्रणाग्नौ क्षिप्त । अस्य मन्त्रस्य प्रजापतिर्बघिरनुष्टपछन्दो रुद्रो देवता | बहिबामे विनियोगः । यः पशनामधिपती रुद्रस्तन्तिचरो वृषा।
For Private And Personal