SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका | ୧୩ मेखलेयम् ॥ १ ॥ चतस्य गोप्त्री तपसः परस्वी ती रक्षमहमाना अरातीः | सा मा समन्तमभिपर्य्येचि भद्रे धत्तीरस्ते मेखले मारिषाम ॥ २ ॥ श्रथाचार्य्यसमीपं गत्वा मालवको नमस्काराज्ञ्जलिम्बध्वाऽऽचार्यं पृच्छति । अधीहि भेा: साविचों मे भवाननुब्रवीत् । एवं पृष्टवते माणवकाय साविचीं चिवारमनुब्रवीति । प्रथमं पादपादं कृत्वा तत ऋचाऽर्द्धम कृत्वा ततस्सर्वम्मृचमनुब्रूयात् । पृथक्पृथक् महाव्याहृतीचोङ्कारान्ता वदेत् । तद्यथा । साविच्या विश्वामित्रर्षिगीयची छन्दस्सविता देवतोपदेशे विनियोगः । तत्सवितुर्वरेण्यं । भ 1 १ २ ३ १ २ ३ ૧ २३१२ २३ २ ૧ गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । अयं पच्छः । ३१ २ २ ३ २ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोद - २ ३१-२२ ३ ३१ २ २ यात् । अयमर्द्धर्चशः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । श्रयमृशः पाठः । व्याहृतीनाम चिम्टगुकत्सा, विश्वामिचजमदग्निभरदाजा वा, ऋषयो गायत्र्युष्णिगनुष्टुप्छन्दांस्यग्निवायुसूर्य देवता उपदेशे विनियोगः ॥ प्रणवस्य ब्रह्मा ऋषिः परमात्मा देवता देवीगायत्री छन्द उपदेशे विनियोगः । भूः । भुवः डों डों स्वः । ततो माणवकाय पलाशाद्यन्यतमं दण्डं यथावर्णं प्रयच्छन् सुश्रव इति वाचयति । अस्य प्रजापतिर्ऋषि: पतिमन्दो दण्डो देवता दण्डग्रहणे विनियोगः । सुश्रवः सुश्रवसं मा कुरु यथा स्वसुश्रवस्तुश्रवा देवेष्वेवमहसुश्रवः 1 For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy