________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
_गोभिलीयगृह्मकर्मप्रकाशिका। भ्यो जुहोति, नाज्यभागौ, नच विष्टकहोमः । श्राज्य हामेषु प्रधानदेवतानामनुक्तौ, प्रधानकर्मण: प्रधानहामोतो, तस्य च पुरस्तादपरिष्टाच्च व्यस्लाभियाहृतिभिस्तिस आज्याहुती - इयात् । अन्यत्सवं पार्वणस्थालीपाकवत् ॥ यत्र सूचकक्ष्यति "अग्निरूपसमाहिती भवतीति” तत्र पुंसवन-शुङ्गाकर्म-सीम. न्तोन्नयन-चूडाकर्मादिषु तेषां कर्मणां पुरस्तादपरिष्टाच्च महाव्याहृतिहोमवयं कर्त्तव्यम् ॥ अस्मिन्स्थालीपाके सर्वस्याप्यङ्गस्य गोभिलेनोपदिष्टत्वात्पार्वणस्थालीपाकम्मर्वेषां वक्ष्यमाणानां चरुहोमानामाज्यहोमानाञ्च प्रकृतिभूतोऽत: पार्वगस्था| लीपाकस्य सुबोधाय पदार्थक्रमो लिख्यते ॥ प्रथमं संकल्पः । विधिवदग्निस्थापनम् । प्रचलनम् । इध्माबर्हिषाश्च यज्ञीयपाचाणामुपकल्पनम् । ब्रह्मवरणम् । ब्रह्माऽऽसनदीस्तरणम् । ब्रह्मोपवेशनम् । उपविष्टे ब्रह्मण्युत्तरतः पात्रासादनम् । पाचाणां वीक्षणम् । प्रोक्षणम् । परिसमूहनम् । पश्चिमत उलखलाद्यासादनम् । इविर्निवीप: । अवहननम् । सुषविमोचनम् । तण्डलप्रक्षालनम् । पवित्रकरणम् । तण्डन्नावापः। हविशश्रपणम् । शृतेऽभिधारणम् । उदगुद्दासनम । प्रतिष्ठिताभिघारणम् । अग्निप्रज्वलनम् । परिस्तरणम् । बर्हिषि स्थालीपाकासादनम् । इमाधानम । चर्वभावेऽचैव पवित्रकरणम् । पविधानुमाजनम् । आज्यस्थाल्यां पवित्रासादनम् । तत्राज्यावनय नम् । आज्योत्पवनम् । अग्नेरुप-ज्यस्थाल्यधिश्रयणम् ॥ उत्तरत आज्योद्दासनम् । सकसम्मार्गः । बर्डिष्याच्या
For Private And Personal