________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७४
गोभिलीयगृह्मकर्मप्रकाशिका । प्रोक्ता विद्भिः कर्मकारिणाम्। अक्रिया च परोक्ता च तृतीया चायथा क्रिया ॥ १ ॥ खशाखाश्रयमुत्सज्य परशाखाश्रयं च यः । कर्तुमिच्छति दुर्मधा मोघं तत्तस्य चेष्टितम् ॥ २ ॥ तवाकिया स्वसूचाननुष्ठानरूपा आद्या, परशा खोतकानुष्ठानरूपा हितीया, यथावदननुष्ठानरूपा तृतीया । "यत्त स्वस चोक्तमल्येतिकर्तव्यता युक्तं तत्र सविस्तरं पारशाखिकमनुष्ठेयमिति” तत्तुच्छम् । 'गृह्यपरिशिष्टे' निषेधस्मतेः । तथाहि "प्रयोगशास्त्रं गृह्यादि न समुच्चीयते परैः। प्रयोगशास्त्रताहानेरनाम्भविधानतः ॥ १ ॥ बह्वल्यं वा स्वगृह्योक्तं यस्य यावत् प्रकीर्तितम् । तस्य तावति शास्त्रार्थ कृते सर्वः कृता भवेत्” ॥ २ ॥ अवान्तिमचरणमन्यवान्यथा स्मय॑ते । तेन सन्तनुयात्कर्म न कुर्यात्यारशाखिकम्' । गृह्यासहकारोऽपीममर्थं स्पष्टीचकार। 'यस्स्वशाखोक्तमुत्सज्य परशाखोक्तमाचरेत् । अग्रमाणधि कृत्वा सेन्धेि तमसि मज्जति ॥ १ ॥ “अत्र केचिट्ठीहियवमार्जन सर्पिःप्राशनं चैकं कर्म, अन्नप्राशनं ह्येतद्रोहियवग्रहणासत्रान्तरे दर्शनात् । जाते यत्कर्म तज्जातकास्यैव नामान्तरमा वचनादेकेन कर्मणा संस्कारयनिष्यत्तिरपि नानुचिता। गौतेमोक्तचत्वारिंशत्संख्यापूर्तिश्चन्द्रदर्शनेनान्येन वा भविष्यति तस्मादध्वर्युशाखोतमन्नप्राशनं न कुर्यादित्याहुः”। अस्मिन्यक्षे जातकर्मण्यन्नप्राशने च पृथक् पृथगग्निनामकरणप्रतिपादकगृह्यासंग्रहवचनविरोधस्स्पष्ट एव । षष्ठे मास्यन्नप्राशनस्य विधिरन्येषाम । ननु, ‘सर्पिःप्राशनानन्तरं श्रयमाणं नालच्छेद
For Private And Personal