________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५
गोभिलीयरह्मकर्मप्रकाशिका । थि॥२॥ आऽ५भी । पुणाःसाखीनाम्। श्री। विताजरायिवृ। णाम्। औ२३हाहायि । शता१३म्भवा । सियाहो३ । हुम्मार । ताऽत्यो३ऽ५ क्षायि ॥३॥ इति दर्शपौर्णमासस्थालीपाकप्रयोगः ॥
अथोक्तस्थालीपाकप्रयोगे तबतच विशेषः कथ्यते ॥ अच केचित् इमस्तोममित्यचा परिसमूहनं भूमिजपं वैरूपाक्षजपं प्रपदजपं च कुर्वन्ति, तत्त न गोभिलमतम । तथाहि-चतर्थप्रपाठके पचमखण्डिकायां “काम्येष्ठत उच" इतिसूत्रेतजबँकाम्येषु विधय उच्यन्ते इत्युपक्रम्य भूमिजपस्च्यचा परिसमूहनं वैरूपाक्षप्रपदमन्त्र जपश्चोक्तः । वेदे मन्त्रपाठक्रमे ऽपि काम्यप्रकरण एव तेषां मन्त्राणां पाठः । अतः सूत्रकारस्य नित्येषु पाकयनेषु, गभाधानादिषु च, तेषामनुष्ठानमनभिमत| मेव । मन्त्रपाठानुगुण्येन सूत्रप्रणयनात् । मन्त्रे पर्युक्षणमन्त्रस्यादा पाठात्तस्य मन्त्रस्य सायम्प्रातहीमप्रयोगेऽग्निपर्युक्षणे विनियोगमुक्त्वा स्थालीपाकप्रकरणे पर्युक्षणमुक्तं, नतु भूमिजपादिकम । नच 'काम्येष्वत जड़े इत्युत्का, पूर्वेषुचैक' इत्युत्तरसूत्रेण पूर्वेषु नित्यनैमित्तिककर्मसु वक्ष्यमाणभूमिजपादयोभवन्तीत्यर्थकेन स्थालीपाकेऽपि भूमिजपादिकमनुष्ठेयमिति वाच्यम् । एकतिपदेन शाखान्तरमतप्रतिपादनात्स्वमते काम्यभिन्नेषु कर्मस्वननुष्ठेयत्वस्य मुख्यत्वप्रतीतेस्तस्मादस्माभिः काम्यप्रयोगकथनसमये भूमिजपादिप्रयोगा वक्ष्यते ॥ अथ हितीयविचारः । “ब्रह्मासनस्थाने उदकधारा ब्रह्मकर्म" इति केचित
....
.
.....
.
-
ma
.
.sumna
r
a
.
.
-
.
.
.
.
.....
.
....
..
.
.
.
For Private And Personal