________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । दीनां मुख्यकाले उक्तद्रव्यालाभेऽननुष्ठानप्रसक्ती, व्रीहि-शालि-गोधम-मुङ्ग-सर्षपतिल यवाद्यन्यतमेन, यज्ञवृक्षफलैः पचैर्वा, पावनालैः, प्रियङ्गतण्डुन्नैवाऽनुष्ठानं कर्त्तव्यम ॥ सायंहोमस्य प्रातहीमपर्यन्तं गौणकाल: । प्रातहोमस्य सायंहामपर्यन्तं गौणका. लः । गौणकाले, सर्वप्रायश्चित्तानुष्ठानपूर्वक तात्कालिकहोमानुष्ठानम् ॥ “यत्तु नारायणीये सायंप्रातहीमद्दयातिपत्तो पुनराधानम् । नटुक्तम् । होमहयात्यये दर्शपूर्णमासात्यये तथा । पुनरेवाग्निमादध्यादिति भार्गवशासनमिति कर्मप्रदीपवचनात तस्मादेतत्प्रायश्चित्तम् । एवमन्यान्यपि च ग्रन्थान्तरोक्तानि पुनराधाननिमित्तान्यपलब्धव्यानीति तदसाधु । “अहुतस्य प्राय श्चित्तं भवतीति"गोभिलसूत्रेण तादृशार्थाप्रतीतेः । प्रायश्चित्तमामान्यस्य प्रतीतेः ॥ अथ गोभिलोक्तप्रायश्चित्तमच्यते ॥ कालद्दयातिपत्तावुपवासश्च दम्पत्योः । अथवा यावत्कालपर्यन्तं होमो न क्रियते तावद्दिनपर्यन्तमुपवास:, पश्चादतीतानां सायमाहुतीनां दिनगणनपूर्वकं पाचे हस्ते वा यथासंभवं गृहीत्वा ऽग्नये स्वाहेति सकृदेव जुहुयात् । एवं, द्वितीयाहुति सकृदेव किच्चिदधिकेनावशिष्टेन जुहुयाता एवमतीनप्रातराहुतीनां प्रात: सहदेव होमः । “तदुक्तं कर्मप्रदीये। अयमानेऽनश्नंश्चेन्नयेत्काल समाहितः । संपन्ने तु यथा तब हयते तदिहोच्यते । अहुता: परिसंख्याय पाने कृत्वाऽऽहुती: सकृत् । मन्त्रेण विधिषड्वत्वाधिकमेवापरा अपि” ॥ एवमुपवासाकरणे पुनराधानं
For Private And Personal