________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एकोद्दिष्टादप्रयोगः। चारिष्टमस्त्वित्यक्षतान्दद्यात् । अथ प्राचीनावीती सव्यं जान्वाच्य, कुशोदकं गृहीत्वा, गेविस्य मम पितुः शर्मण: सीवत्सरिकैको द्दिष्ट श्राद्दे दत्तमक्षय्य मुपतिष्ठताम् । अस्त्वक्षयमितिभोक्ता वदेत । अघारः पिताऽस्तु । अस्त्वधारः पिता । गोत्र नो वईतामिति कती । गोत्र व वईता मनि भोक्ता वदेत् । ततो न्युजीकृतपाचोपरि स्थितपविचकुशान्सव्येनाप्रादक्षिण्येनादाय, पिण्डोपातीय स्वां वायिष्ये इति पृच्छेत् । वाच्यतामित्यत, अमुकगो बाथ पिचेऽमुकशर्मणे स्वधोच्यतामिति की ॥ अस्तु -धेति प्रतिवचनम ॥ ततो न्युजीकृतपात्रमुत्तानं कृत्वा, तेनोदकमादाय, ऊज्ज वहन्ती रिति पिण्डोपरि धारां दद्यात् ॥ वइन्तीरमृतं इस पयः कीलालं परिखतः स्वधास्थ तर्पयत ने पितरम् ॥ ततः | पिण्डभोजनपाचचाल म । ततो दक्षिदानम । गोच पितरमुकशर्मन्नियं ते दक्षिणा । ततो दाताश को भिवर्धन्तां बेदाः मन्ततिरेव नः । श्रद्धा च नो माव्यगमहहु व्यञ्च नोऽस्तु ॥ इति भोक्तारं प्रति प्रार्थयेत् । ततो भोक्तः प्रविचनम् । दातारो वो ऽभिवईन्तां वेदाः सन्ततिरेव वः । श्रद्दा च बो माव्यगमबहुदेयञ्च वोऽस्तु ॥ पुन: कती । अन्नञ्च नो बहुभवेदनिथींश्च लभेमहि । याचितारश्च नः सन्त माच याचिम कच्चन॥ इति प्रार्थयेत । ततो भोक्ता । अन्नच वो बहभदतियोंश्च लभध्वम ॥ याचिनारश्च वः सन्तु माच याचिट्वं कंचन । इति प्रतिवदेत । ततः कता । एता एवाशिषः सन्त । एता: सन्त्वा
For Private And Personal