________________
रुचकप्रदेशोनुं स्वरूप
६५ આવતાં વ્યંતર સ્થાન પૂર્ણ થયા બાદ, સો યોજનાને અન્ને મેરુ પૂર્ણ થાય છે અને જેમ જેમ નીચે જાય તેમ તેમ તેનો પરિધિ પણ વૃદ્ધિ પામતો જાય છે તે પણ સ્પષ્ટ સમજાય તેમ છે.
હવે બીજા પ્રશ્નના સમાધાન પર્વે એ પણ નિર્ણય કરી લેવો આવશ્યક છે કે સમભતલા સ્થાન એ જ રુચક સ્થાન છે કે અન્ય? તો સમજવાનું કે સમભૂતલ અને રુચક સ્થાન એ એક જ વસ્તુ છે, પણ અન્ય અન્ય સ્થાનવાળી વસ્તુઓ નથી.
से वात. स्पष्टतuथी. श्री भगवतीजी, स्थानाङ्ग, नन्दीवृत्ति, नन्दीचूर्णि, जंबूद्वीपप्रज्ञप्ति, तत्त्वार्थवृत्ति, आवश्यक, विशेषावश्यक, लोकप्रकाश, क्षेत्रसमास, संग्रहणी, जीवाभिगम, पन्नवणा, सूर्यप्रज्ञप्ति, चंद्रप्रज्ञप्ति, मंडलप्रकरणादि भने सूत्र-१२थाम समावी. छ.
'समभूतला-रुचक' स्थान या माव्यु ?
નોંધઃ-સમભૂતલ એ જ રુચકસ્થાન છે તે, અને તે ધર્માના ક્ષુલ્લક પ્રતરે જ છે, તે બંને વાતનું કથન કરનારી સિદ્ધાંતોની મુખ્ય મુખ્ય સાક્ષીઓ અહીં આપવામાં આવે છે.
१.२३. श्री भगवतीजी सूत्रमi श्री गौतमस्वाभीमें पूछे. यन्द्र-सूर्य संoil. 6त्तर प्रसंग य२. तपति. શ્રી મહાવીરદેવે જણાવ્યું છે કે –
१ गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उखु चंदिमसूरिय-गहाण-नक्खत्त-तारारुवाणं...इत्यादि [श्री भगवती सूत्र]
२ 'कहिन्नं भंते तिरियलोगस्स आयाममज्जे पण्णत्ते?'
“गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स बहुमजदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्लेसु खुड्डगपयरेसु एत्थणं तिरियलोगस्स मज्झे अट्ठपएसिए रुयए पण्णत्ते, जओ णं इमाओ दस दिसाओ हति" [श्रीभगवतीसूत्र]
३ "केवइयाणं भन्ते! जोइसिया वासा पन्नता? गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तणउइं सए उड्डे उप्पइत्ता'....इत्यादि [श्रीसमवायसूत्र]
४ 'कहिणं भन्ते! जोइसिया देवा परिवसंति? इमीसे रयणप्पभाए पुढवीए बहुर सत्तणउइं जोयणसए उड्डे उप्पइत्ता'..... [श्रीपन्नसूत्र
५ 'अस्या रत्नप्रभापृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वं सप्तयोजनशतानि उत्प्लुत्य गत्वा अत्रान्तरे अधस्तनं ताराविमानं चारं चरतीत्यादि.' [श्रीसूर्यप्रप्ति]
६ तत्र तिर्यग्लोकस्योवधिोऽपेक्षयाऽष्टादशयोजनशतप्रमाणस्य मध्यभागे द्वौ लघुक्षुल्लकप्रतरौ, तयोर्मधाभागे जंबूद्वीपे रत्नप्रभाया बहसमे भूमिभागे मेरुमध्येऽष्टप्रादेशिको रुचकः तत्र गोस्तनाकाराश्चत्वारउपरितनाः प्रदेशाश्चत्वाराधस्तनाः एष एव रुचकः सर्वासां दिशां विदिशां वा प्रवर्तकः, एतदेव च सकलतिर्यग्लोकमध्यम् [श्रीनन्ही सूत्र-21st]
७ ४ मा 'श्री नन्दीचूर्णी'मा ५९ उथन.छ. ८ "स्थानाजी"400 भागमा ५९ मा ४ प्रमाणे समर्थन छ.
निशेषावश्यकभाष्य-6५२नी 'शिष्यहिता' मा श्रीमान भरधार श्री. उभयन्द्रसरिमे ५५॥ 6५२ प्रमा જ ઉલ્લેખ કરેલ છે. [જે માટે જુઓ ગાથા ૨૭૦૦ ઉપરની ટીકા] १० 'रलप्रभाया उपरि क्षुल्लकातरबयौ । मेर्वन्तः कन्दोलभागे रुचकोष्टप्रदेशकः ॥१॥ तस्मिंश्च लोकपुरुषकटीतटपटीयसि । मध्यभागे समभूमिज्ञापको रुचकोऽस्ति यः ॥२॥"
શ્રીલોકપ્રકાશ ક્ષેત્ર લોક સર્ગ ૧૨)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org