________________
+
+
S
15 五 5
अहमेदं एदमहं अहमेदस्सेव होमि मम एदं।
अण्णं जं परदव्वं सचित्ताचित्तमिस्सं वा ॥२०॥ __ नीचे लिखी दो गाथाओंकी आत्मख्याति संस्कृत और हिन्दी टीका उपलब्ध नहीं है इसलिये नहीं छापी गई। तात्पर्यवृत्ति टीका मिलती है वह छापी है।
जीवेव अजी वे वा संपदिसमयह्मि जत्थ उवजुत्ता। तत्थेव बंधमोक्खो होदि समासेण णिद्दिठो ।
जीवे वा अजीवे वा संप्रतिसमये यत्रोपयुक्तः ।
तौर बंधः मोक्षो भवति समासेन निर्दिष्टः॥ ___तात्पर्यवृत्तिः--जीवेव स्वशुद्धजीवे वा अजीवे वा देहादी वा संपदिसमयनि वर्तमानकाले जत्थ उवजुत्तो यत्रोपयुक्तः तन्मयत्वेनोपादेयव दया परिणतः तत्थेव तत्रैव अजीवे जीदे वा बंधमोक्खो अजीवहादी बंधो. जीवे शद्धात्मनि मोक्षः हादि भवति समासेण णिदिलो संक्षपेण सर्वज्ञनिर्दिष्ट इति । अत्रैव ज्ञात्वा सहजानंदैकस्वभावनिजात्मनि रतिः कर्तव्या । तद्विलक्षणे परद्रव्ये विरतिरित्यभिप्रायः । अथाशुनिश्चयेनात्मा रागादिभावकर्मणां कर्ता अनुपचरितास तव्यवहारनपेन में द्रन्यकर्मणामित्यावेदयति । ____ अर्थ-जब यह आत्मा देहादि परद्रव्यमें लीन होता है तब इसके कर्मोका बंध होता है और " जब शुद्धामस्वरूपमें लीन होता है उस समय कोंसे मुक्त होता है।
जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स। णिच्छयदो ववहारा पोग्गलकम्माणकत्तारं ॥
यं करोति भावं आत्मा कर्त्ता स भवति तस्य भावस्य ।
निश्चयतः व्यवहारनयात् पुद्गलकर्मणां कर्ता ॥ तात्पर्यवृत्तिः--जं कृणदि भावमादा कचा सो होदि तस्स भावस्स-यं करोति रागादि भावमात्मा स तस्य मावस्य
55 5 5 5 5 + + + + 9
卐
+
+
। अझ