________________
फ्र
मिच्छत्तं पुण दुविहं जीवमजीवं तहेव अण्णाणं । अविरंदि जोगो मोहो कोषादीया इमे भाषा ॥ १९॥ मिथ्यात्वं पुनद्वविधं जीवोऽजीवस्त देवाज्ञानं । अविरतियोगो मोहः क्रोधाचा इमे भावाः ॥ १९ ॥
६ फ
卐
फ्र
卐
जात्मख्यातिः - मिथ्यादर्शनमज्ञानमविरतिरित्यादयो हि भावाः ते तु प्रत्येकं मयूरमुकरंदवज्जीवाजीवाम्यां भाग्य5 मानत्वाज्जीवाजीवौ । तथाहि- - यथा नीलकृष्णहरितीतादयो भावाः स्वद्रव्यस्वभावत्वेन मयूरेण भाग्यमानाः मयूर एवं 55
यथा च नीलहरितपीतादयो भावाः स्वच्छताविकारमात्रेण मुकुरंदेन भाव्यमाना मुकुरंद एव । तथा मिथ्यादर्शनमज्ञानम
கமிபிமிககழ\\மிழிகிழி
卐
फ्र
5 वितिरित्यादयो मात्रा: स्वद्रव्यस्वभावत्वेनाजीवेन मान्यमाना अजीव एव । तथैव च मिथ्यादर्शनमज्ञानमविरविरित्या - 57 यो मावाश्चैतन्यविकारमात्रेण जीवेन भव्यमाना जीव एव । काविह जीवाजीवाविति चेत् ।
卐
फ्र
अर्थ- पहली गाथामै दोय क्रियावादी मिथ्यादृष्टी कया था। ताका जोडकू पुनः शब्द है 5
सो कहे हैं। मिथ्यात्व कहा सो दोय प्रकार है, एक जीव मिध्यात्व, एक अजीव मिध्यात्व । बहुरि
5 तैसें ही अज्ञान भी दोय प्रकार, जीव अजीव । बहुरि तैसें ही अविरति, योग, मोह, क्रोधादि 5
कषाय जीव अजीव भेवकरि दोय दोष प्रकार ए सर्व ही भाव हैं।
卐
卐
टीका - मिथ्यादर्शन, अज्ञान, अविरति, इत्यादिक जो भाव हैं ते प्रत्येक न्यारे न्यारे मयूर अर
5 दर्पणकी ज्यौं जीव अजीव करि भाये हुए हैं। तातें जीव भी हैं अजीव भी हैं । सो ही कहे हैं फ्र
5 तस्वकीयरागादिभावं वेदयत्यनुभवति । न च द्रव्यकर्मरूपपरभावमित्यभिप्रायः । अथ चिद्रूपानात्मभावानात्मा करोति 5
तथैवाचिद्रूपान् द्रव्यकर्मादिपरभावान् परः पुद्गलः करोतीत्याख्याति ।
சு
卐
卐
अर्थ - पुद्गल कर्मों के निमित्तसे आत्मा जिस प्रकार भाव करता है उसी प्रकार पुद्गल के निमित्त उसके फलको भोगता है ।
कर्मों
க
5