________________
- उदय आवे नाहीं, तब ज्ञानी भया संता फेरि कर्मका कर्ता नाहीं । मिथ्यात्वकी लार लगि प्रकृति । समयक
तौ बंधे नाहीं अर अन्यप्रकृति सामान्य संसारका कारण नाहीं । मूलते कटे वृक्षके हरे पानवत् हैं, ते हैं,ते शीघ्र सूकने योग्य हैं । ऐसें ज्ञानीका रागादिकतें नाहीं मिल्या ऐसा ज्ञानमय भाव संभवे है। चारित्रमोहका उदयका राग अज्ञानमय न गिणिये है। जातें सम्यग्दृष्टीकै ताका स्वामीपणा नाहीं है । अब इस अर्थका कलशस्य काव्य कहे है।
.शालिनी छन्दः भावो रागदपमोहैविना यो जीवस्य स्याद् ज्ञाननिवृत्त एव ।
धन् सर्वान् द्रव्यकर्मास्त्रवौधान् एषोऽभावः सर्वभावासूवाणां ॥२॥ अथ शानिनो द्रव्यासवाभावं दर्शयति
अर्थ-जो जीवका रागद्वेषमोह विना भाव होय है, सो भाव ज्ञान हो करि रचा हुवा है, सो - यह भाव है सो सर्व द्रव्यानवनिकू रोकता संता है, तातें सर्व ही भावात्रवनिका अभाव कहिये।॥
भावार्थ-पूर्वोक्त ही जानना । इहां सर्व भावात्रवनिका अभाव कहा। सो संसारका कारण मिथ्यात्व हो है । तिस संबंधी रागादिकका अभाव भया, सो सर्व ही भावासवका अभाव । भया । आगे ज्ञानीके द्रव्यास्त्रकका अभाव दिखावे हैं । गाथा
पुडवीपिंडसमाणा पुवणिबद्धा दु पच्चया तस्स । कम्मसरीरेण दु ते वद्धा सव्वेपि णाणिस्स ॥६॥
पृथ्वीपिंडसमानाः पूर्वनिवद्वास्तु प्रत्ययास्तस्य ।
कर्मशरीरेण तु ते बद्धाः सर्वेऽपि ज्ञानिनः ॥६॥ जामख्यातिः--ये खलु पूर्व, अज्ञानेनैव बहा मिथ्यात्वाविरतिकपाययोगा द्रव्यानवभूताः प्रत्ययाः, ते शानिनोर
न्यांतरभूताः, चेतनपुद्गलपरिणामत्वात् पृथ्वीपिंडसमानाः । ते तु सर्वेऽपि स्वभावत एव कार्माणशरीस्यैव प्रबंशन तु 卐 जीवेन, अतः स्वभावसिद्ध एव द्रन्यास्रवाभावोझानिनः ।
乐 乐乐 乐乐 $ $
hhhhhh 55 55 55 5