________________
वत्थु पडुच्च जं पुण अज्झवसाणं तु होदि जीवाणं । ण हि वत्थुदो दुवंधो अज्झवसाणेण वंघोत्ति ॥२९॥
वस्तु प्रतीत्य यत्पुनरव्यवसानं तु भवति जीवानां ।
न च वस्तुतस्तु बंधोऽध्यवसानेन बन्धोस्ति ॥२९॥ आत्मरूपाति:---अध्यवसानमेव बंधहेतुर्न तु बाझवस्तु तस्य बंघहेतोरध्यवसानस्य हेतुत्वेनैव चरितार्थत्वात् । तहिं ॥ म किमयों वालवस्तुप्रतिषेधः १ अध्यवसानप्रतिषेधार्थः । अध्यवसानस्य हि बालवस्तु, आश्रयभूतं । न हि वाद्यवस्त्वनाभित्य, - अध्यक्सानमात्मानं लभते । यदि बाझवस्त्वनाश्रित्यापि, अध्यवसानं जायेत तदा यथा वीरससुतस्याश्रयभूतस्य सद्भावे पर वीरसनु हिनस्मीत्यध्यवसायो जायते, तथा बंध्यामुतस्याश्रयभूतस्यासद्भावेऽपि बंध्यासुतं हिनस्मीत्यध्यवसायो
जायेत । न च जायते । ततो निराश्रयं नास्त्यध्यक्सानमिति नियमः । तत एव चाध्यवसानाश्रयभूतस्थ चालवस्तुनो। + अत्यंतप्रतिषेधः, हेतुप्रतिषधनैव हेतुमत्प्रतिषेधात् । न च बंधहेतुहेतुत्वे सत्यपि बाह्य वस्तु बंघहेतुः स्याद् ईर्यासमिति
परिणतयतींद्रपदम्पसायमानशास्तकार मोदिवालिया यायवस्तुनो बन्धहेतुहेतोरबन्धहेतुत्वेन बन्धहेत्वस्यानैकाप्रन्तिकत्वात् । अतो न बामवस्तु जीवस्यातनावी बन्धहेतुः । अध्यक्सानमेव तस्य तद्भावो बन्धहेतुः ।। - एवंविधहेतुत्वेन निर्धारितस्याध्यवसानस्य स्वार्थक्रियाकारित्वाभावेन मिथ्यात्वं दर्शयति卐 अर्थ-जीवनिके अध्यक्सान होय है सो वस्तुकू प्रतीत्यकरि अवलंब्यकरि होय है। बहुरि , ....वस्तुतें बंध नाहीं है, अध्यवसानहीकरि बंध है। + टीका-अध्यवसान है सो ही बंधका कारण है। बहुरि बाह्यवस्तु है सो बंधका कारण नाहीं ॥
है । जाते बंधका कारण जो अध्यक्सान, ताका कारणपणाकरि ही बाह्यवस्तुकै चरितार्थपणा है बाह्य " वस्तु तौ अध्यवसानहीका कारण है बंधका कारण नाहीं । तहाँ पूछे है जो वाद्यवस्तु बंधका कारण का
नाही; तौ ताका निषेध कौन अर्थी कीजिये है ? जो बाद्यवस्तुका प्रसंग मति करो त्याग करौ। "ताका समाधान करे है-जो अध्यवसानका प्रतिषेधके अथि वाद्यवस्तुका प्रतिषेध हे त्याग कराईए 5है। जातें बाद्यवस्तु है सो अध्यवसानका आश्रयभूत है। बाधवस्तुका आश्रयविना अध्यवसान के
$ $$ $ 5s 5 $ $
$
折
$