________________
5 कारकभेद अर धर्मभेद हैं तौ होऊ । शुद्ध चैतन्यमात्रविषे सौ किछू भेद है नाहीं । शुनकरि आत्माकू ऐसा अभेदरूप ग्रहण करना। आगे कहे हैं, जो शुद्ध चेतन्यमात्र तौ ग्रहण कराया तथा
卐
सामान्यचेतना है सो दर्शनज्ञानसामान्यमय है, तातें अनुभव में दर्शनज्ञानस्वरूप आत्माका अनुभव ऐसा करना | गाथा
卐
卐
卐
पण्णाए घित्तन्वो जो दट्ठा सो अहं तु णिच्छयदो । अवसेसा जे भावा ते मज्झ परेति णादव्वा ॥ ११ ॥
卐
卐
卐
5
फफफफफफफफफफफफफ
卐
卐
पण्णाए घित्तव्वो जो णादा सो अहं तु मिच्छयदो । अवसेसा जे भावा ते मज्झ परेत्ति णादव्वा ॥ १२ ॥
शाहीराच्या सोऽहं तु निश्चयतः ।
अवशेषा ये भावास्ते मम परा इति ज्ञातव्याः ॥ ११॥
卐
卐
आत्मख्यातिः — चेतनया दर्शनज्ञानविकल्पान तिक्रमणाचं तयितृत्वभित्र दृष्टवं ज्ञातुत्वं चात्मनः स्वलक्षणमेव ततोहं
दृष्टारमात्मानं गृह्णामि यत्किल गृह्णामि तत्पश्याम्येव, पश्यन्नेव पश्यामि पश्यतैव पश्यामि पश्यते एव पश्यामि पश्यत 5
प्रज्ञया गृहीतव्यो यो ज्ञाता सोऽहं तु निश्चयतः । अवशेषा ये भावास्ते मम परा इति ज्ञातव्याः ॥१२॥
卐
卐
एव पश्यामि पश्यत्येव पश्यामि पश्यंतमेव पश्यामि । अथवा - न पश्यामि न पश्यन् पश्यामि न पश्यता पश्यामि न पश्यते पश्यामि न पश्यतः पश्यामि न पश्यति पश्यामि न पश्यंतं पश्यामि । किंतु सर्वविशुद्धी मात्रो भावोऽस्मि ।
अपि च--ज्ञातारमात्मानं गृहणामि यत्किल गृहणामि तज्जानाम्येव, जानन्नैव जानामि, जानतैव जानामि, जानते एवजा
नामि, जानत एव जानामि, जानत्येव जानामि, जानंतमेव जानामि । अथवा -- न जानामि न जानन् जानामि, न जानता
फफफफफफफफफफफफ
15 जानामि, न जानते जानामि, न जानतो जानामि न जानति जानामि, न जानंतं जानामि । किंतु सर्व विशुद्धज्ञप्ति -
मात्रो भावोऽस्मि । ननु कथं चेतना दर्शनज्ञानविकल्पौ नातिक्रामति येन चेतयिता दृष्टा ज्ञाता च स्यात् ? उच्यते-
卐
卐
४४