________________
फफफफफफफफफफफ
卐
फ
卐
卐
卐
卐
वेदतो कम्मफलं मयेकदं जो दु मुणदि कम्मफलं । सो तं पुणोवि बंधदि बीयं दुक्खस्स अट्ठविहं ॥ ८०॥ वेदतो कम्मफलं सुहिदो दुहिदो दु हवदि जो चेदा | सो तं पुणोवि बंधदि बीर्य दुक्खस्स अठ्ठाविहं ॥८१॥ वेदयमानः कर्मफलमात्मानं यस्तु करोति कर्मफलं ।
स तत्पुनरपि बनाति बीजं दुःखस्याष्टविधं ॥ ७९ ॥
वेदयमानः कर्मफलं मया कृतं यस्तु जानाति कर्मफलं ।
स तत्पुनरपि बध्नाति बीजं दुःखस्याष्टविधं ॥ ८०॥ वेदयमानः कर्मफलं सुखितो दुःखितश्च भवति चेतयिता । स तत्पुनरपि बध्नाति बीजं दुःखस्याष्टविधं ॥ ८१ ॥
आत्मख्यातिः – ज्ञानादन्यवेद महमिति चेतनं अज्ञानचेतना । सा द्विधा कर्मचेतना कर्मफलचेतना च । तत्र ज्ञाना5 दन्यत्र दमहं करोमीति चेतनं कर्मचेतना । ज्ञानादन्यवेद वेदयेऽहमिति चेतनं कर्मफल चेतनाः । सा तु समरसापि संसार
बीजं । संसारबीजस्याष्टविधकर्मणो योजत्वात् । ततो मोक्षार्थिना पुरुषेणाज्ञानचेतनालयाय सकलकर्मसन्यासभावनां
卐
सकलकर्मफलसन्यासभावनां च नाटयित्वा स्वभावभूता भगवती ज्ञानचेतनैवैका नित्यमेव नादयितव्या ।
तत्र तावत्सकलकर्मफलसन्यास भावनां नाटयति
卐
फफफफफफफफफफफफफ
卐
卐
卐
卐
卐
卐
अर्थ - जो आत्मा कर्मका फलकूं वेदता संता कर्मफलकं आपरूप ही करे मार्ने, सो फेरि भी
दुःखका बीज ज्ञानावरण आदि आठ प्रकारका कर्मकूं बांधे है । बहुरि कर्मका फलकूं वेदता संता 5 आत्मा ति कर्मफलकू ऐसें जाने है यह में किया है सो फेरि भी दुःखका बीज ज्ञानावरण 5 आदि आठ प्रकारका कर्मकू बांधे है। बहुरि कर्मका फलकूं वेदता संता आत्मा है सो सुखी दुःखो होय है। सो चेतयिता फेरि भी दुःखका बीज ज्ञानावरण आदि आठ प्रकारका कर्मकूं बांधे है।
卐
म