Book Title: Samayprabhrut
Author(s): Kundkundacharya, 
Publisher: Mussaddilal Jain Charitable Trust Delhi

View full book text
Previous | Next

Page 583
________________ ज करिष्यामि न कारयिष्यामि मनसा च कायेन चेति १४ न करिष्यामि न कुर्वतमध्यम्यं समनुज्ञास्यामि मनसा च ॥ - कान पति १५ न करिष्यामि न कुर्वतमप्यन्यं समनुशास्यामि मनसा च कायेन चति १६ न करिष्यामि न कारयि. प्यामि बाचा च कायोन चेति १७ न करिष्यामि न कुर्वतमप्यन्यं समनुहास्यामि मनसा च कायेन चेति १८ न कारयिष्यामि न कुर्वत समनहास्यामि वाचा च कायेन चति १६ न करिष्यामि न कारयिष्यामि मनसा चेति '२० न करिष्यामि न कुर्व तमामयन्यं समनुज्ञास्यामि मनसा चति २१ न करयिष्यामि न कुर्वतमप्यन्यं समनुज्ञा- 5 स्यामि मनसा चेति २२ न करिष्यामि न कारयिभ्यामि वाचा चंति २३ न फरिम्यामि न कुर्वतमप्यन्यं समनुज्ञा"ध्यामि वाचा चेत्ति २४ न कारपिण्यामि न कुर्वतमप्यन्यं समनशास्यामि वाचा गेसि २५ न कस्न्यिामि कारयि. ॥ पामि कायेन गेति २६ न करिष्यामि न कुनै तमप्यन्यं समनुशास्यामि कायेन गोति २७ न कारयिष्यामि न कुर्वत मप्यन्यं समनुज्ञास्यामि कायेन नेति २८ न करिष्यामि मनसा वाचा कायेन मेति २६ न कारयिष्यामि मनसा याचा 卐 प्रकायेन चेति ३० न कुर्वतमप्यन्यं जनं समनुज्ञासामि मनसा वाचा कायेन ति ३१ न करिष्यामि मनसा बाचा नेति ३२ न कारयिष्यामि मनसा वाचा चेति ३३ न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा वाचा गेति ३४ न करिमध्यामि मनसा च कायेन गेति ३५ न कारयिष्यामि मनसा च कायेन चेति ३६ न कुर्वतमप्यन्यं समनुज्ञास्यामि मनमा च कायेन गेति ३७ न करिष्यामि वाचा च कायेन गेति ३८ न कारिष्यामि वाचा च कायेन चेति ३६ न कुर्वतमप्यन्य 卐समनुनास्यामि याचा च कायेन चेति ४० न करिष्यामि मनसा रोति ४१ न कारयिष्यामि मनसा चेति ४२ न कुर्वत___मप्यन्यं समनुज्ञास्यामि मनसा ति ४३ न करिष्यामि वाचा चेति ४४ न कारयिष्यामि वाचा चेति ४५ न कुर्व तम卐 प्यन्यं समनुज्ञास्यामि वाचा चेति ४६ न करिष्यामि कायन घेति ४७ न कारयिष्यामि कायोन चेति ४८ न कुर्वतम- .. प्यन्यं समनुज्ञास्यामि कायेन येति ४६ । है याका अर्थ-प्रत्याख्यान करनेवाला कहे है, जो आगामी कालविर्षे कर्म• मैं नाही करूंगा, अन्यकू प्रेरिकरि नाही कराऊंगा, अन्यकू करतेकू भला नाही' जानूंगा, मनकरि वचनकरि काय-क म करि । ऐसा प्रथम भंग है। यामैं कृत कारित अनुमोदना इनि तीननिपरि मन वचन काय ए ... तीन लगाये। तातें तीया तीया तेतीसकी समस्याका भंग भया । १३३ । ऐसें ही अन्य भंग निका टीकामैं संस्कृतपाठ भी है तिनिकी वचनिका लिखिये हैं । आगामी कालके कर्मकू मैं नाहीं॥ पकरूंगा, अन्यकू प्रेरि नाहीं कराऊंगा, अन्यकू करतेङ भला भी नाही जागा मनकरि वचन $ $$ $ 乐 乐乐 乐

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661