________________
ज
करिष्यामि न कारयिष्यामि मनसा च कायेन चेति १४ न करिष्यामि न कुर्वतमध्यम्यं समनुज्ञास्यामि मनसा च ॥ - कान पति १५ न करिष्यामि न कुर्वतमप्यन्यं समनुशास्यामि मनसा च कायेन चति १६ न करिष्यामि न कारयि. प्यामि बाचा च कायोन चेति १७ न करिष्यामि न कुर्वतमप्यन्यं समनुहास्यामि मनसा च कायेन चेति १८ न
कारयिष्यामि न कुर्वत समनहास्यामि वाचा च कायेन चति १६ न करिष्यामि न कारयिष्यामि मनसा चेति '२० न करिष्यामि न कुर्व तमामयन्यं समनुज्ञास्यामि मनसा चति २१ न करयिष्यामि न कुर्वतमप्यन्यं समनुज्ञा- 5
स्यामि मनसा चेति २२ न करिष्यामि न कारयिभ्यामि वाचा चंति २३ न फरिम्यामि न कुर्वतमप्यन्यं समनुज्ञा"ध्यामि वाचा चेत्ति २४ न कारपिण्यामि न कुर्वतमप्यन्यं समनशास्यामि वाचा गेसि २५ न कस्न्यिामि कारयि. ॥
पामि कायेन गेति २६ न करिष्यामि न कुनै तमप्यन्यं समनुशास्यामि कायेन गोति २७ न कारयिष्यामि न कुर्वत
मप्यन्यं समनुज्ञास्यामि कायेन नेति २८ न करिष्यामि मनसा वाचा कायेन मेति २६ न कारयिष्यामि मनसा याचा 卐 प्रकायेन चेति ३० न कुर्वतमप्यन्यं जनं समनुज्ञासामि मनसा वाचा कायेन ति ३१ न करिष्यामि मनसा बाचा
नेति ३२ न कारयिष्यामि मनसा वाचा चेति ३३ न कुर्वतमप्यन्यं समनुज्ञास्यामि मनसा वाचा गेति ३४ न करिमध्यामि मनसा च कायेन गेति ३५ न कारयिष्यामि मनसा च कायेन चेति ३६ न कुर्वतमप्यन्यं समनुज्ञास्यामि मनमा
च कायेन गेति ३७ न करिष्यामि वाचा च कायेन गेति ३८ न कारिष्यामि वाचा च कायेन चेति ३६ न कुर्वतमप्यन्य 卐समनुनास्यामि याचा च कायेन चेति ४० न करिष्यामि मनसा रोति ४१ न कारयिष्यामि मनसा चेति ४२ न कुर्वत___मप्यन्यं समनुज्ञास्यामि मनसा ति ४३ न करिष्यामि वाचा चेति ४४ न कारयिष्यामि वाचा चेति ४५ न कुर्व तम卐 प्यन्यं समनुज्ञास्यामि वाचा चेति ४६ न करिष्यामि कायन घेति ४७ न कारयिष्यामि कायोन चेति ४८ न कुर्वतम- ..
प्यन्यं समनुज्ञास्यामि कायेन येति ४६ । है याका अर्थ-प्रत्याख्यान करनेवाला कहे है, जो आगामी कालविर्षे कर्म• मैं नाही करूंगा,
अन्यकू प्रेरिकरि नाही कराऊंगा, अन्यकू करतेकू भला नाही' जानूंगा, मनकरि वचनकरि काय-क म करि । ऐसा प्रथम भंग है। यामैं कृत कारित अनुमोदना इनि तीननिपरि मन वचन काय ए ... तीन लगाये। तातें तीया तीया तेतीसकी समस्याका भंग भया । १३३ । ऐसें ही अन्य भंग
निका टीकामैं संस्कृतपाठ भी है तिनिकी वचनिका लिखिये हैं । आगामी कालके कर्मकू मैं नाहीं॥ पकरूंगा, अन्यकू प्रेरि नाहीं कराऊंगा, अन्यकू करतेङ भला भी नाही जागा मनकरि वचन
$ $$ $ 乐 乐乐 乐